Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir "टिप्पणी-अथा त्र साध्यवत् पक्षधाम कहेनुमनायहत्त्व व्यापकप्रतिबध्यतानिरूपित प्रतिबंधकताभिन्न प्रकृता नमिति विरोधितावश्छेदक विषयितानिरूपकतावच्छेदकत्वनिवेशे नैव सर्वसामंजस्ये गुरुतर निवेश व्यर्थ मिति चेन्न । एत दपेक्षयापि लघुतर निवेशनं अनुमिति विरोधिता घटकप्रतिवध्यताया मेव तादृश बुद्धित्वव्यापकत्वम् निवेश्य इत्यादिना भट्टाचार्येणोक्तं तथाचोक्त पूर्वपक्षस्या किंचित् करत्वात् तत्रच त दीत्यानिवेश लाघवान बकाशा दिति निपुणतर विभावनीय। Hatोजान *वच्छेदको धर्म स्तदवच्छिन्नत्वं वासमुदायार्थ : (१)वस्तु तस्तु निरुक्त तादृश ज्ञाना विरोधिय ज्ञानविरोधितानवच्छेदकत्वं वाऽनु *मिति विरोधिता वच्छेदके न निवेशनीयं परंत्व नुमिति विरोधिता घटकानुमिति निष्ठप्रति वध्यताया मेव तादश ज्ञानत्व न्यूनवृत्तित्वं निवेशनीयं लाघवात् बाधादि ज्ञाननिरूपितप्रतिबध्यतानां च तादृश सकल ज्ञान साधारणतया न तादृशज्ञानत्व न्यनवृत्तित्व मतो नाति प्रसंगः व्यभिचारज्ञानप्रति बध्यत्वं च तन्न्यूनवृत्ति व्याप्त्य विषयक तादृशज्ञानावृत्तित्वात अग्रेपि सर्वत्रै वैतादृश दिशानिष्कर्पणीय मिति अब च (२)यत्र प्रकृतपक्षे व्यभिचाराभावो विशिष्ट स्तत्र व्यभिचारोऽसिद्धिमध्ये एवं (२) टिप्पणी-अथाव प्रमेयत्व मवृत्ति प्रमेयत्वात् इत्य व वृत्तिव ववृत्ति प्रमेयत्वरूप व्यभिचारे अव्याप्तिः तादृश व्यभिचार विषयकनिश्चय सामान्या पतियध्यत्वम्प तादृश यत् किंचित् जाने अभावात् । इति चेन्न । यादश रूपावच्छिन्न विषयक निश्चयत्वव्यापकयत् किंचित् प्रतिबंधकतानिरूपितप्रतियध्यवाभाववत्वस्यैव तादृशयन् किंचिन् शने निवेशनी यत्वात् तत्र चव्याप्ति यहनिरूपित व्यभिचारविषयकज्ञानप्रतिबंधकतामादायै व लक्षणसमन्वयात् नच वन्य भाववतनदत्वावच्छिन्न विषयकनिश्चयत्वव्यापकत्ववन्य भावान् दृदइति ज्ञाननिष्ठप्रतिबंधकतानिरूपित प्रतिबध्यत्वाभावस्य तादश यत्किंचिस् शाने सत्तात वाधादा बतिव्याप्ति रिति वाच्यम् । तादश यत् किंचित् प्रतिबंधकतायाः समूहालंचना नमितित्वब्यापकप्रतिबध्यतानिरूपितत्वस्य निवेशनीयत्वात् एवंचा प सामान्य पदानुपादाने वन्हिव्यापकीभूता भावप्रतियोगित्याभाववज्जलव दूदकालीन वन्हिमान जलादि सत्र वन्हिव्यापकीभूताभावप्रतियोगित्वव जलत्वव दूपासिद्धा वसाधारण्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90