Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir एव मपि संशयसमुच्चयवैलक्षण्याय उभयप्रकारतानिरूपितएकविशेष्यतास्वीकर्तृमते व्याप्यसंशयीय कोटिहयप्रकारतानिरूपितविशेष्यतानिरूपितव्याप्यताघटकसंबंधावच्छिन्नप्रकारतावच्छेदकव्याप्यत्वमात्र मादाया तिव्याप्ति : संभवतीत्याशंक्या व्याप्यसंशयेत्यादिक मभिहितम् । वस्तुतस्तु जनकतावच्छेदक याव प्रकारतावच्छेदकवत्त्वादि निवेशे धमतदभावसहचरितकांचनमयवन्हिमा नित्यादि ज्ञानीय प्रकारताया अपि धूमसहचरित वन्हिमानित्यादि ज्ञानजन्य संशयजनकता वच्छेदक धूमसहचरित वन्हित्वावच्छिन्न प्रकारतात्वादिना निवेशेन निरुत यावत्प्रकारतान्तर्गततया तदवच्छेदकतापर्याप्त्यधिकरण कांचनमयत्वादि घाटत धर्मवत्ताया वन्यादौ दुरुपपादतया ऽसंभव इति । यत्किंचि संशयनिरूपिता धर्मितावच्छेदकावच्छिन्नविशेयता घटित धर्मावच्छिन्ना या या जनकता तदवच्छेदकीभूततादृशविशेष्यतानिरूपित प्रकारता वच्छेदकता पर्याप्तिमहर्मवत्त्व मेव विवक्षणीयम् एवंच कांचनमयत्वाद्यवगाहि तदनवगाहिज्ञानसाधारणकारणताया ऐक्या त्तदवच्छेदकीभूत कांचनमयत्वायनवगाहि ज्ञानीय प्रकारतावच्छेदकता पर्याप्त्यधिकरण धर्मवत्त्व मादायैव धूमादिसाध्यक वन्हयादी लक्षणसमन्वयः । संशयं प्रति तत्तत्कोटि साहचर्यावच्छिन्न प्रकारताशालि ज्ञानत्वेन साधारण्यादिविशिष्ट धर्मवत्ता ज्ञानस्य कारणताहयाति व्याप्यविरुद्धयो रतिप्रसंगो निरस्तः । एवंच व्याप्यसंशयत्वावच्छिन्नाया उभयकोटिप्रकारकत्वावच्छिन्नाया जनकताया ऐक्या चदवच्छेदकीभूतव्याप्यप्रकारता वच्छेदकव्याप्यत्व मादाय व्याप्ये ऽतिप्रसंगो दुर्वार एवेत्याशंक्य व्याप्यसंशयस्य पृथक्कारणवामते ज्ञानपदस्य निश्चयपरत्व मुपदर्शितम्। नच व्याप्यसंशयस्य उभयप्रकारकत्वेन नैकहेतुता विशेष्यविशेषणभावे विनिगमनाविरहा दपितु प्रत्येक प्रकारतां निवेश्य हेतुताय मेव कल्पनीय मिति नाऽतिव्याप्ति प्रसक्ति रिति वाच्यम् । हेतुताइयकल्पने यत्र व्याप्यवत्तानिश्चयस्य स्वांशे ऽप्रामाण्यसंशयात्मकस्या नंत्तरक्षणे व्याप्याभाववत्तानिश्चय स्तदुत्तरक्षणे व्याप्यकसंश For Private and Personal use only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90