Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra 然否能令的心能否出心出 www.kobatirth.org १९०४ मे. गादा० ॐ त्वात् समवायसामान्यसंबधन साहचय्यावगाहिना दाशत विशष्यसंबधन पक्षधमताज्ञानस्य च सशयजनकत्व विरहात् तादृश २० विशेष्यसंबंधेन द्रव्यत्वा व्यभावसाहचर्य्यस्य सत्तादावभावात् तादृश साहचर्य्यावगाहि भ्रममादायाति प्रसंगा नवकाशात् अथ यथा हेतुतावच्छेदकोपलक्षिते व्याप्तिज्ञानस्थलेपि पक्षे तद्विशिष्टवैशिष्टयज्ञानादनुमितिरधिकंत्वित्यादि न्यायात्तथा विशिष्टसॐ तात्वोपलक्षिते सहचारो यत्र गृहयते तत्र तद्विशिष्टवैशिष्टयस्य पक्षधर्मताज्ञाना दपि संशयोत्पत्ति रुचितेति चेन्न । उभयोः स्थलयो विशेषात् तथाहि सामान्यरूपेण सामान्यसंबंधेन वा व्याप्तिग्रहे सामान्यघटितेन विशेषरूपेण विशेषसंधेन वा पक्षॐ धर्मता ज्ञानादनुमिति युज्यते हेतो स्तत्संबंधस्य वा संकोचे व्याप्तेरव्याघातात् । सामान्यरूपेण सामान्यसंबंधेन वा सहचार ग्रहे विशेषरूपेण विशेष संबंधेन वा पक्षधर्मताज्ञानेतु नसंशय: संकोचस्य साधारण्यव्याघातकत्वात् अतएव वन्हित्वादिना धूमतदभावादिसहचारग्रहे आद्र्धनप्रभववन्हित्वादिना धर्मिवृत्तित्वज्ञाना न्नधूमादि संशयो नवा संयोगसामान्येन धूमतदभाव सहचरित वन्हयादि महानसाव्यनुयोगिक संयोगेन धर्मिणि ज्ञानात् तत्संशयः नच तत्रसाधारण्यप्रसंगइति अथ द्रव्यंगुणक| मन्यत्वे सति सत्वादित्यत्र सद्धेतौ द्रव्यंगुणत्वे सतिसत्वादित्यत्र विरुद्धे चाति व्याप्तिः विशेष्ये साध्यतदभावोभयसामानाधिकरण्यसत्वेन विशिष्टेपि तत्सत्वा दितिचेन्न साध्यतदभाववद्वृत्तितावच्छेदकविशिष्टवत्ताज्ञानस्यैव साधारणधर्मदर्शनविधया || | साध्यसंदेहजनकत्वात् यत् किंचित्साध्यसंशयजनकतावच्छेदकीभूता याया प्रकारतावच्छेदकता तदवच्छेदकता पर्याप्त्यधिकर|णधर्मविशिष्ट प्रकृतहेतुतावच्छेदकत्वविवक्षणे - नातिप्रसंगविरहात् विशिष्टसत्तात्वरूप प्रकृतहेतुतावच्छेदकस्यो भयवदवृत्ति तावच्छेदकत्वविरहात् उभयसहचरितवृत्तित्वावच्छिन्न प्रकारतावच्छेदकताकज्ञानस्य संशायकत्वेपि नोकातिप्रसंग : तथासति यादृश्यादृशधर्मावच्छिन्न प्रकृतहेतुतावच्छेदकविशिष्टवैशिष्टयावगाहि ज्ञानत्वेन यत्किंचित् साध्यसंशयजनकता तादृश तादृश Acharya Shri Kalassagarsun Gyanmandir For Private and Personal Use Only ******************** 2

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90