Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा० १६
************************
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
For Private and Personal Use Only
| इत्यादि ज्ञानीय धूमादि विषयता मादाय नातिप्रसंग इति । तत्र । साहचर्य धर्मितावच्छेदकीय विषयताचा जनकतावच्छेदक कोटी प्रयोजन विरहेणा निदेशा न्निवेशेपिवा धर्मितावच्छेदकतात्वेनैव तस्यानिवेशनीयतया प्रकारतात्वेनानिवेशात् । साहचय्र्यस्य धर्मितावच्छेदकविषयतांतः पाति धूमादि विषयता मादाया तिप्रसंगासंभवात् । पक्षपदस्य पक्षताविशिष्ट प्रकृतपक्ष परत्व मावश्यक मन्यथा घटादिरूप पक्षे शब्दत्वादिना नित्यत्वसाधने वाधस्या सिद्धे वी ऽवतारदशायामपि सपक्ष विपक्ष व्यावृत्त शब्दत्ववान् शद इत्यादि ज्ञान विषयता मादाय शद्दत्वादे स्सव्यभिचारत्वापत्तिः । नचेष्टापत्ति दोषान्तरशंकरप्रसंगात् अस्मन्मते च पक्षताविशिष्ट प्रकृतपक्ष वृत्तिताज्ञानस्य विशेषण विधया लक्षणघटकत्वा नातिप्रसंगो वाघग्रहस्थले पक्षताया। असिद्ध्यवतारे हेतौ प्रकृत पक्षधर्मताज्ञानस्या भावा दित्याशंकते । नचैवमिति । एवं पक्षपदस्य धर्मिमात्रपरत्वे । बाघ संपादनायानित्यत्वमुपेक्ष्य नित्यत्वसाध्यत्वानुसरणम् । एवंच घटो नित्य इत्युक्तौ तत्र नज्प्रश्लेष शंकया नित्यत्व सौध्यकत्वं न स्फुटीभवतीति नित्यो घट इत्युकं वाधादीत्यादिना असिद्दिपरिग्रहः । असाधारण्यापत्तिः असाधारण्यज्ञानमादाय सव्यभि - चारत्वापत्तिः । एतेनास्य सव्यभिचार सामान्य लक्षणतया एतदतिप्रसके रसाधारण्या नापादकत्वा दसंगति रित्यपास्तम् | सपक्षावृत्तित्वेन साधारण्यस्य केवलान्वयि धर्मस्य पक्षता नवच्छेदकत्वा दनुपसंहारित्वस्य चा संभवात् परिशेषेणा साधारणापत्ति रिति वार्थः । तदानीं सपक्ष विपक्ष व्यावृत्तत्व सत्त्वे दोषान्तरावतारेऽपि सव्यभिचारत्व मसाधारण्यं चेष्ट मेव क्षति - | विरहा दिव्याशयेनाह । इष्टत्वादिति । अन्यथा पक्षत्तायाः प्रकृतपज्ञधर्मताज्ञानस्य वा विशेषणत्वे । वाधासिद्ध्योरिति । वाधस्या सिद्धेर्वा ऽवतारदशायां हृदादौ धूमादि साधने वन्हयादे रसंग्रहापत्ते रित्यर्थः । साधारण्यस्य नित्यदोष तया तत्रेष्टापत्ति संभवतीति भावः । ननु दोषान्तरावतार दशायां सव्यभिचारत्वं क्वापि नेष्यत एव भवतु साधारण्ये प्यनित्यदोषता इत्यत १६
KK 78696938698931

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90