Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir (११ टिप्पणी-- साधारण धर्म विषयक ज्ञानखे नैना व्यवहितोत्तरत्वेन जन्यताया वा संबंधेनै तादृश ज्ञान विशिष्टो पस्थिति प्रति कारणवं । उप-| स्थिते स्तत् मंदेहं प्रति साधारण धर्म व दमि ज्ञान विशिष्टो पस्थितित्वे नैवा ता घटपदं घटे सक्त मियादि स्मरणो दयादि तिभावः ॥ (२) टिप्पणी-निरुक्त संदेह जनकतावच्छेदकता वच्छेदकताया स्तादृश प्रकारलेन विवक्षणे द्यणुके अति प्रसंगा भावात् । पक्ष पदं व्यर्थ । धर्मिता पदस्यैव तादशार्थ तात्पर्य ग्राहकले पक्ष पदस्य धर्मि मात्र परतया व्याख्याना नर्थक प्रसंग इत्यव ध्येयं ॥ (१)धर्मिविषयताया अपिताशसंदेह जनकतावच्छेदकतावच्छेदकत्वा दतिव्याप्तिरतः पक्षधर्मता पदोपादान मावश्यकमिति । पक्ष धर्मतेति (२) । नच पक्षधर्मता पदोपादानेपि तद्दोष तादवस्थ्यं धर्मिणोपि पक्षधर्मताज्ञान विषयत्वादिति वाच्यम् । तदुपादान विलेन (३) निरुक्तायां जनकतायां जनकतावच्छेदकतायां वा अवच्छेदकीभूता या धर्मिविषयता निरूपित विषयिता, प्रकारता पर्य्यवसिता तदाश्रयत्वस्य लाभेनातिप्रसंग विरहात प्रकारतायाः प्रकारतात्वेनावच्छेदकत्वं विवक्षणीयं । तेन साधारणधर्मादे धर्मितावच्छेदकीभूत सद्धेतौ नातिप्रसंग : (४) धर्मिता वच्छेदकीय विषयतायाः प्रकारतात्व व्याप्येन धर्मितावच्छेदकतात्वेनैव | निवेशात् प्रकृतपक्ष प्रकृतपक्षताया श्चनिवेशे प्रयोजनाभावात् पक्षपदं धर्मिमात्रपरतया व्याचष्टे । पक्षपदमिति धर्मिमात्रेति मात्रपदेन पक्षतानिवेशव्यवच्छेदः यत्तु मिपद मत्र मुख्यविशेष्यपरं तेन वन्यभावसहचरित धूमवद्वति प्रमेयत्वान् पक्ष (३) टिप्पणी-मत द्वयाभि प्रायेण द्विधा भान मिति शेयं ॥ (४) टिप्पणी-बन्हि तदभाव सामानाधिकरण द्रव्यत्ववान पुगेवर्ती पर्वत इत्यादि ज्ञानीय साध्य संदेह ननकतावच्छेदको भूत प्रकारता श्रयब मादाय पर्वतो वन्हि मान पुरोवर्तिखा दित्यादि मध्ये ती नाति प्रसंगः ॥ For Private and Personal use only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90