Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra गाढ़ा० १० Jozo Jove Ho Jao Jay Jay NK JK JK JEH JAH JAH JE U JH J www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir सव्यभिचारपदार्थत्वरूपसामान्यज्ञानस्य शिष्याणां स्वत एव संभवेन विशेष जिज्ञासा संभवा दिति भावः । अवच सव्यभि चार पदार्थत्वेन त्रयाणां ज्ञानेपि प्रथमं सव्यभिचार पदार्थ एव कीदृश इत्येव जिज्ञासोदिति नतु सव्यभिचार पदार्थाः कती। ति प्रथमं विभागो ऽनुचित इत्यस्वरसबीजम् प्रसंजक पदस्या नुमापका पादकयो रेकतर मात्र परत्वे ऽसाधकत्वा दित्यादि । दोष दया संगते स्तत्संगमनाय प्रसक्ति पदार्थ वितर्कयति प्रसक्तिरिति प्र पूर्वक संज धात्वर्थ इत्यर्थः तत्कोटि व्याप्यस्यापि व्याप्तिभ्रमेण तविरूद्ध कोटेरापादकत्व मनुमापकत्वं च संभवती त्येकस्योभयं प्रत्यसाधकत्वादित्यादिदोषा संगति रित्यत आशयं पूरयति तदुपधान मिति प्रसक्त्युपधायकत्व मित्यर्थः अव्यापक मिति । येन हेतुना कदाचि दपि साध्यस्य तदभावस्य वा अनुमिति रापत्ति व नजनिता प्रत्येकमपि तदसंग्राहक मित्यर्थः । तथाविधेति साध्याभाव निरूपितेत्यर्थः तयोग्यता प्रसक्तियोग्यता वाच्या प्रसंजकपदेन विवक्षणीया तद्योग्यताया स्तत्स्वरूपयोग्यज्ञानविषयतारूपत्वे व्याप्तिभ्रमविषयता मादाय पुनरुक्तदोषप्रसंग इत्यतो योग्यतां व्याचष्टे साचेति तत्कोटिप्रसक्तियोग्यता चेत्यर्थः व्याप्यादिरूपा ( १ ) तत्कोटिनिरूपितव्याप्त्यादिरूपा साध्यसंदेहेत्यादि यथाश्रुतमूलग्रंथात्पक्षधर्मताज्ञानस्य साध्यसंदेहजनकत्वं कोटिइयोपस्थितिजनकत्वं च लभ्यते तत्रच नित्यत्वादिसाध्यकज्ञानादिहेतौ वक्ष्यमाणातिव्याप्ति वारयितुमशक्यैव नित्यत्व तदभाव विषयक ज्ञानवा नयमिति ज्ञानस्य नित्यत्व तदभावो पस्थापकत्वात् धर्मितावच्छेदकप्रकारक ज्ञान मुद्रया तादृश ज्ञान वदिदत्वावच्छिन्न धर्मिक निन्यत्वादि संशय हेतुत्वाच्च ( २ ) नच फलीभूत संशय धर्मिता (१) दि० – तथाच प्रकृत साध्यानुमिति जनकतावच्छेदकत्वे सति । तदभावा नुमिति जनकतावच्छेदक व्याप्तिविशिष्टत्वं वैशिष्ट्यं च वरूपसंबंधेन || (२) टि० फलीभूत संशय धर्मिता वच्छेदकवा यादृश्य धर्मे पर्यावा वादृश धर्मा वच्छिन्न विशेष्यक यदुपावच्छिन्न प्रकारक ज्ञानलं संशय जनकताव For Private and Personal Use Only भ० श्री ******* १०

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90