Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 3fश्रीगणेशायनमः ॥ अथगादाधरी सव्यभिचारसामान्यलक्षण मनुन्वा मूलकत स्तहिाजन माक्षिपति । यद्यपीति लक्षणतः लक्षणवाक्यतः सामान्यम् साधारणासाधारणानुपसंहारित्रितयसाधारणधर्म मऽप्रतीतवतों ऽतेवासिन | इतिशेषः विशेषजिज्ञासानुदयात् आवांतरधर्मप्रकारकज्ञानेशोत्पत्यसंभवात् सामान्यज्ञानस्य विशेषजिज्ञासायां स्वातंत्र्येणे (१)ष्टसाधनताज्ञानधर्मितावच्छेदकज्ञानसंपादकतया वा हेतुत्वादितिभावः । सामान्य लक्षणानंतरं । सव्यभिचारसामान्यलक्षणानंतर विभागः सव्यभिचारविभागः सव्यभिचारत्वावान्तरधर्मपुरष्कारेणधर्मिप्रतिपादनमितियावत् नायग्रंथोविभागपरः अपितु असाधारणानुपसंहारिणो रलक्ष्यताभ्रमनिबंधनवक्ष्यमाणसामान्यलक्षणातिव्याप्तिभ्रमनिराकरणाय त्रयाणां लक्ष्यताप्रदर्शनपर इति समाधत्ते तथापीति । साधारणमात्रे प्रसिद्धतया भूरिपयोगविषय साधारणमात्रकतया तन्मात्रस्य साधारणमात्रस्य अतिव्याप्तिः प्रतीयेत इति संबध्यते तदव्यावृत्तस्य असाधारणादिव्यावृत्तस्य साधुता निर्दोषता लक्ष्यांतर मिति तथाच सव्यभिचार इति मूलस्य वक्ष्यमाणसव्यभिचारसामान्यलक्षणलक्ष्य इत्यर्थः एतद् ग्रंथस्य विभागपरत्व मुपपादयतो मत माह। कश्चिदिति । सामान्यज्ञानाधीनः सामान्यज्ञानसामान्याधीनः तल्लक्षणप्रत्ययम् लक्षणवाक्याधीनसामान्यज्ञानमात्रम् अत्रच विभागोपयुक्तसामान्यज्ञानस्यो पायान्तरतो ऽभ्युपगमे पश्चादपि सामान्यलक्षणाभिधान मसंगत मनाकांक्षितत्वा दित्यस्वरससूचनाय काश्च दित्युक्तम् अथवा सामान्यज्ञानाधीनः त्रितय साधारणा किंचिद्दर्मावच्छिन्नज्ञानाधीन: तल्लक्षणप्रत्ययम् सव्यभिचारपदार्थतावच्छेदकवक्ष्यमाणलक्षणज्ञानम् अपेक्षते अत इति तादशलक्षणाज्ञानेपि (१) टिप्पणी-श्रीगणेशायनमः ॥ इष्ट साधनता ज्ञानस्याकारं च सव्यभिचारत्वा वान्तर धर्म प्रकारक ज्ञान मदीष्ट साधनं तारशज्ञान धर्मिता. वच्छदकं । आवान्तर धर्मप्रकारक ज्ञानत्वं तनु सव्यभिचार ज्ञानाधीनं । अत : धर्मिता वच्छेदक संपादकतया हेतुत्व मस्तीति भाव : ॥ For Private and Personal use only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90