Book Title: Haim Sanskrit Dhatu Rupavali Part 01
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 246
________________ પહેલા ગણના પ્રેરક ૨૨૭ | अद्यतनी |अलिलिङ्गम् अलिलिङ्गे अलुलुण्टम् अलुलुण्टे अशशंसम् अशशंसे પહેલા ગણના પ્રેરક રૂપ ભવિષ્યન્સી ક્રિયાતિપસ્યર્થ આશીર્વાદાર્થ પરોક્ષા लिङ्गयिष्यामि | अलिङ्गयिष्यम् लियासम् | लिङ्गयाञ्चकार/चकर लिङ्गयिष्ये । | अलिङ्गयिष्ये लिङ्गयिषीय | लिङ्गयाञ्चक्रे लुण्टयिष्यामि अलुण्टयिष्यम् लुण्ट्यासम् लुण्टयाञ्चकार/चकर लुण्टयिष्ये अलुण्टयिष्ये लुण्टयिषीय लुण्टयाञ्चक्रे शंसयिष्यामि अशंसयिष्यम् शंस्यासम् शंसयाञ्चकार/चकर शंसयिष्ये अशंसयिष्ये शंसयिषीय शंसयाञ्चक्रे शङ्कयिष्यामि | अशङ्कयिष्यम् शक्यासम् शङ्कयाञ्चकार/चकर शङ्कयिष्ये अशङ्कयिष्ये शङ्कयिषीय शङ्कयाञ्चक्रे . शासयिष्यामि अशासयिष्यम् शास्यासम् शासयाञ्चकार/चकर शासयिष्ये अशासयिष्ये शासयिषीय शासयाञ्चक्रे साहयिष्यामि | असाहयिष्यम् साह्यासम् साहयाञ्चकार/चकर साहयिष्ये | असाहयिष्ये साहयिषीय साहयाञ्चक्रे स्पन्दयिष्यामि अस्पन्दयिष्यम् स्पन्द्यासम् स्पन्दयाञ्चकार/चकर स्पन्दयिष्ये. अस्पन्दयिष्ये स्पन्दयिषीय स्पन्दयाञ्चक्रे स्पर्द्धयिष्यामि | अस्पर्द्धयिष्यम् स्पासम् स्पर्द्धयाञ्चकार/चकर स्पर्द्धयिष्ये . अस्पर्द्धयिष्ये स्पर्द्धयिषीय स्पर्द्धयाञ्चक्रे अर्पयिष्यामि | आर्पयिष्यम् अासम् अर्पयाञ्चकार/चकर अर्पयिष्ये आर्पयिष्ये अर्पयिषीय अर्पयाञ्चक्रे क्रमयिष्यामि अक्रमयिष्यम् | क्रम्यासम् क्रमयाञ्चकार/चकर क्रमयिष्ये अक्रमयिष्ये क्रमयिषीय क्रमयाञ्चके कल्पयिष्यामि | अकल्पयिष्यम् कल्प्यासम् कल्पयाञ्चकार/चकर कल्पयिष्ये | अकल्पयिष्ये कल्पयिषीय कल्पयाञ्चक्रे गोपयिष्यामि | अगोपयिष्यम् | गोप्यासम् गोपयाञ्चकार/चकर गोपाययिष्यामि | अगोपाययिष्यम् गोपयिष्ये अगोपयिष्ये गोपयिषीय गोपयाचक्रे गोपाययिष्ये अगोपाययिष्ये गोपाययिषीय गोपाययाञ्चक्रे गृहयिष्यामि | अगृहयिष्यम् गूह्यासम् गृहयाञ्चकार/चकर गृहयिष्ये अगृहयिष्ये गृहयिषीय गूहयाञ्चक्रे घ्राणयिष्यामि | अघ्राणयिष्यम् घ्राण्यासम् घ्राणयाञ्चकार/चकर घ्राणयिष्ये घ्राणयिषीय घ्राणयाञ्चक्रे अशिशङ्कम् | अशिशङ्के | अशीशसम् अशीशसे असीषहम् असीषहे | अपस्पन्दम् अपस्पन्दे अपस्पर्धम् | अपस्पर्धे आर्पिपम् | आर्पिपे अचिक्रमम् अचिक्रमे अचकल्पम्अचीकलपम् अचकल्पेअचीकलपे अजूगुपम् | अजूगुपायम् गोपाय्यासम् | अजूगुपे | अजूगुपाये अजूगुहम्/अजुगूहम् | अजूगुहे/अजुगूहे अजिध्रिपम् अजिघ्रपम् अजिघ्रिपे/अजिघ्रपे | अघ्राणयिष्ये

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308