Book Title: Haim Sanskrit Dhatu Rupavali Part 01
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 244
________________ પહેલા ગણના પ્રેરક ભવિષ્યન્તી ક્રિયાતિપત્યર્થ આશીર્વાદાર્થ क्वाथयिष्यामि अक्वाथयिष्यम् क्वाथ्यासम् क्वाथयिष्ये अक्वाथयिष्ये क्वाथयिषीय जृम्भयिष्यामि जृम्भयिष्ये ज्वलयिष्यामि ज्वालयिष्यामि ज्वलयिष्ये ज्वालयिष्ये પહેલા ગણના પ્રેરક રૂપ પરોક્ષા અદ્યતની क्वाथयाञ्चकार/चकर अचिक्वथम् क्वाथयाञ्चक्रे अचिक्वथे जृम्भ्यासम् अजृम्भयिष्यम् अजृम्भयिष्ये जृम्भयिषीय अज्वलयिष्यम् ज्वल्याासम् अज्वालयिष्यम् | अज्वलयिष्ये अज्वालयिष्ये त्रापयिष्यामि अत्रापयिष्यम् त्रापयिष्ये अत्रापयिष्ये लम्बयिष्यामि लम्बयिष्ये त्वरयिष्यामि अत्वरयिष्यम् त्वरयिष्ये अत्वरयिष्ये धापयिष्यामि धापयिष्ये भ्रमयिष्यामि भ्रमयिष्ये बोधयिष्यामि बोधयिष्ये भ्राजयिष्यामि अभ्राजयिष्यम् भ्राजयिष्ये अभ्राजयिष्ये भ्रासयिष्यामि अभ्रासयिष्यम् भ्रासयिष्ये अभ्रासयिष्ये अधापयिष्यम् अधापयिष्ये अभ्रमयिष्यम् अभ्रमयिष्ये अबोधयिष्यम् अबोधयिष्ये भ्लासयिष्यामि भ्लासयिष्ये म्लापयिष्यामि अम्लापयिष्यम् म्लापयिष्ये अम्लापयिष्ये लाषयिष्यामि लाषयिष्ये ज्वाल्याासम् ज्वलयिषीय ज्वालयिषीय त्राप्यासम् त्रापयिषीय 1 त्वर्यासम् त्वरयिषीय धाप्यासम् धापयिषीय भ्रम्यासम् भ्रमयिषीय बोध्यासम् बोधयिषीय भ्राज्यासम् भ्राजयिषीय अभ्लासयिष्यम् भ्लास्यासम् अभ्लासयिष्ये भ्लासयिषीय भ्रास्यासम् भ्रासयिषीय म्लाप्यासम् म्लापयिषीय अलाषयिष्यम् लाष्यासम् अलाषयिष्ये लाषयिषीय अलम्बयिष्यम् लम्ब्यासम् अलम्बयिष्ये लम्बयिषीय जृम्भयाञ्चकार/चकर जृम्भयाश्चक्रे ज्वलयाञ्चकार/चकर ज्वालयाचकार/चकर ज्वलयाञ्चक्रे ज्वालयाञ्चक्रे त्रापयाञ्चकार/चकर त्रापयाञ्चक्रे त्वरयाचकार/चकर त्वरयाञ्चक्रे धापयाञ्चकार/चकर धापयाञ्चक्रे भ्रमयाञ्चकार/चकर भ्रमयाञ्चक्रे बोधयाञ्चकार/चकर बोधाच भ्राजयाञ्चकार/चकर भ्राजयाञ्चक्रे भ्रासयाञ्चकार/चकर भ्रासयाञ्चक्रे भ्लासयाञ्चकार/चकर भ्लासयाञ्चक्रे म्लापयाञ्चकार/चकर म्लापयाञ्चक्रे लाषयाञ्चकार/चकर लायाञ्चक्रे लम्बयाञ्चकार/चकर लम्बयाञ्चक्रे अजिजृम्भम् | अजिजृम्भे अजिज्वलम् अजिज्वलम् अजिज्वले अजिज्वाले अतित्रपम् अतित्रपे अतत्वरम् अतत्वरे ૨૨૫ अदीधपम् अदीधपे अबिभ्रमम् अबिभ्रमे अबूबुधम् अबूबुधे अबिभजम्/अबभ्राजम् अबिभ्रजे / अबभ्राजे अबिसम्/अब सम् अबिभ्रसे/ अबभ्रासे अबभ्लासम् अबभ्लासे अमम्लापम्. अमम्लापे अलीलषम् अलीलषे अललम्बम् अललम्बे

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308