Book Title: Gyan Pushpanjali Pandita Chhabildas Sanghavi Smrutiank
Author(s): Dhirajlal D Mehta, Vasantlal M Doshi
Publisher: Jain Dharm Prasaran Trust Surat
View full book text ________________
१०६
स्वर्गस्थपूज्यपंडितप्रवरश्रीछबीलदास भ्रातुः आत्मा भवान्तरेऽपि जिनशासनं प्राप्य ज्ञान - साधनाबलेन स्व-परकल्याणभाग् भवेत्, इति शुभकामना मम अस्ति ।
श्रीमद्गूर्जरप्रान्ते भाभरनगरवास्तव्यजेकोरबाईकेशरी चंदगृहे १९७५ तमे विक्रम संवत्सरे पौष शुक्लत्रयोदश्यां भगवतो महावीरप्रसादात्पुत्रजन्म अभूत् । छबीलदासो नाम्ना प्रसिद्धीभूत: ।
पितृसन्निधौ भाभरमध्ये बाल्यकालं व्ययीकृत्य महेशानास्थित श्रीमद्यशोविजयजैन संस्कृत पाठशालायां नववर्षपर्य्यन्तं दत्तचित्तेन गुरुसेवां कुर्वन् नानाविधशास्त्राणि अभ्यस्य तत्रैव तानि शास्त्राणि अध्याप्य स्तंभनपुरे एकस्मिन्स्थाने पञ्चाशत्वर्षपर्यन्तमध्यापनं कृत्वा तत्संघे उच्चस्थानं प्राप्तवान् । अध्यापनकलायां एतेषां प्रवीणता अवर्णनीयासीत् । गूढपदानामपि अर्थानां सरलभाषायां पाठनमिति अस्यैव विलक्षणता । एतदतिरिक्ता अन्येऽपि केचन गुणविभूषिता आसन् (१) संघहितचिंतक (२) सत्यवक्ता, (३) कर्मभीरुता, (४) परोपकारपरायणता, (५) निर्भयता, (६) सहनशीलता, (७) निःस्पृहता, (८) श्रुतज्ञानविनियोगता, (९) कृतज्ञता, (१०) सात्त्विकता, (११) गांभीर्यतादि गुणैः सुवासिताः ।
कामना ।
| श्रद्धांजलिः ।
॥ ज्ञानस्य फलं विरतिः ॥ ॥ सा विद्या या विमुक्तये ॥
जैनशासनमस्यज्ञानदानेन सेवितं । आगन्तुकानाम् अध्ययनाध्यापनस्यैव प्रेरणां कृतवान् । एतादृशो महामानवो विक्रमसंवत २०५८ तमे वर्षे स्वकीय भावनानुसारेणैव अध्यापयन् श्रावण शुक्ल त्रयोदश्यां पञ्चत्वं गतः । जैनशासने अस्य महानुभावस्य क्षतिः कथमपि न पूर्णीभविता ।
सद्गतस्यात्मा भवान्तरेऽपि जिनशासनं प्राप्य स्व- परात्मकल्याणे लीनो भवेदिरिति मदीया
॥ मंगलकामना ||
Jain Education International
अहमदावाद मध्ये
संवत २०५९ वर्षे अषाढमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथ्यां लिखितम् ।
જ્ઞાન પુષ્પાંજલિ
तेषाम् गुणा : मयि प्रादुर्भूयासुः । यद्गुणकीर्तनं किमपि फलवदस्ति तर्हि सर्वे जीवाः कृत्स्नकर्मक्षयाः भवन्तु ।
- भवदीयचरणचञ्चरीकः जशवंतलालसुतः परेशः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188