Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur

View full book text
Previous | Next

Page 9
________________ ज्ञानलोचनस्तोत्रम् ज्ञानस्य विश्राम्यति तारतम्यं परप्रकर्षादतिशायनाच। यस्मिन्न दोषावरणे तुलावद्दृष्टेष्टशिष्टोक्तनयप्रकाशे ॥1॥ ध्यात्वा च यं ध्यायति नौति नुत्त्वा । नत्त्वा नमत्यत्र परं न लोकः । श्रुत्वाऽऽगमान् यस्य श्रृणोति नान्याञ् श्री पार्श्वनाथं तमहं स्तवीमि ।। 2 ।। युग्मम् ॥ तृणाय मत्वाखिललोकराज्यं निर्वेदमाप्तोऽसि विशुद्धभावैः । ध्यानैकतानेन च चेतसाभू: कैवल्यमासाद्य जिनेश ! मुक्तः ।। 3॥ वरं यथेष्टं वृणुतेऽत्र वर्या भिभूय राजन्यकमाशु विश्वम्। गुरुं च बुद्धं कपिलं हरार्दीस्तथा शिवश्री: सततं भवंतम्।। 4॥ परैः प्रणीतानि कुशासनानि दुरंतसंसारनिबंधनानि। त्वया तु तान्येव कृतानि संति तीक्ष्णानि भर्माणि यथा प्रयोगात्॥ 5 ॥ [1] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34