Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur

View full book text
Previous | Next

Page 17
________________ भामंडले मारकतोपलाभे निमग्नकायाश्च चतुर्णिकायाः । रांतीव तीर्थे परमागमाख्ये देदीप्यमाने स्वदयारसेन ।। 21।। घातीनि कर्माणि जितान्यनेन काल: समागच्छति नो समीपम्। इत्थं मुहुर्तापयतीव लोकान् दंध्वन्यते दुंदुभिरंतरिक्षे।। 22 ।। क्षुदादयोऽनंतसुखोदयात्तेऽकिंचित्करा घातिविघातनाच। सत्तोदयाभ्यामविघातिनां किं तोतुद्यतेंडगं विविषाहिवत्ते।। 2311 नाश्नासि पश्यन् जिन ! नारकादीन् हताननंतांश्च हनिष्यमाणान्। चारित्रभंगात् खगतप्रसंगात् कल्पानि चात्रातिशयो हि कश्चित्।। 24।। लौकांतिकानां त्रिदिवातिगानां पुंस्त्वोदये सत्यपि नांगनार्ति:। तथा ह्यसातोदयतो न पीडा सामग्रयभावान्न फलोदयस्ते।। 25।। [9] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34