Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur

View full book text
Previous | Next

Page 19
________________ योऽत्तीह शेते सतृष: सदोषो मोमुह्यते द्वेष्टि विषीदतीश ! । इत्येवमष्टादश संति दोषा यस्मिन्नसौ भूरिभवाब्धिभारः । । 26 ।। अद्वैतवादौघनिषेधकारी एकांतविश्वासविलासहारी । मीमांसकस्त्वं सुगतो गुरुश्च हिरण्यगर्भः कपिलो जिनोऽपि । । 27 ।। हठेन दुष्टे शठेन वैरा दुपद्रुतस्त्वं कमठेन येन । नीलालचो वा चलितो न योगात् स एव पद्मापतिनात्तगर्वः । । 28 ।। श्रुत्वाऽनुकंपांकनिधिं शरण्यं विज्ञापयाम्येष भवार्दितस्त्वाम् । अशक्यतायास्तव सद्गुणानां स्तुतिं विधातुं गणनातिगानाम् ।। 29 ।। कुदेववेशंतकदाप्तदासकुत्वजाले भ्रमतो निपत्य । मिथ्यामिषं ग्लस्तमिदं भवाब्धावुरो धृतं कौलिशगोलकं वा । 1 30 ।। Jain Education International [ 11 ] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34