Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur
View full book text
________________
योऽत्तीह शेते सतृष: सदोषो मोमुह्यते द्वेष्टि विषीदतीश ! । इत्येवमष्टादश संति दोषा यस्मिन्नसौ भूरिभवाब्धिभारः । । 26 ।।
अद्वैतवादौघनिषेधकारी एकांतविश्वासविलासहारी ।
मीमांसकस्त्वं सुगतो गुरुश्च
हिरण्यगर्भः कपिलो जिनोऽपि । । 27 ।।
हठेन दुष्टे शठेन वैरा
दुपद्रुतस्त्वं कमठेन येन । नीलालचो वा चलितो न योगात् स एव पद्मापतिनात्तगर्वः । । 28 ।।
श्रुत्वाऽनुकंपांकनिधिं शरण्यं विज्ञापयाम्येष भवार्दितस्त्वाम् । अशक्यतायास्तव सद्गुणानां स्तुतिं विधातुं गणनातिगानाम् ।। 29 ।।
कुदेववेशंतकदाप्तदासकुत्वजाले भ्रमतो निपत्य ।
मिथ्यामिषं ग्लस्तमिदं भवाब्धावुरो धृतं कौलिशगोलकं वा । 1 30 ।।
Jain Education International
[ 11 ]
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34