Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur
View full book text
________________
श्रद्धालुता मे यदनंगरंगे कृपालुताऽभून्मम पापवर्गे। निद्रालुता शान्तरसप्रसंगे तंद्रालुताध्यात्मविचारमार्गे।। 41।।
भ्रांत्वा चिरं दैववशेन विन्ना त्वदुक्तिपू: साधुपदार्थगर्भा। परैरगम्या नयरत्नशाला तस्यां कुतो दु:खमहो स्थितानाम्।। 42।।
हिताहितेऽर्थेऽथ हेतिहिता च ? चिदात्मनो धर्मविचारहीना। अजात्तपीणीय ? मिवोद्वहंती मतिर्मदीया जिननाथ ! नष्टा ।। 43।।
यद्यस्त्यनंतं त्वयि दर्शनं मे तदेव दत्तादणुमात्रमा। ज्ञानं सुखं वीर्यमतोऽधिकं चेदद्यात्तदा को जिन ! दूरवर्ती ।। 44।।
हिरुक् सुबहिरिंद्रियं न हि भवेन्नमस्यादिकं पृथक् तदथ नो वृषो न तमृते सदर्थागमः । इति प्रतिदिनं विभो ! चरणवीक्षणं कामये तत: कुरु कृपानिधे ! सपदि लोचनानंदनम् ।। 45।।
[17]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34