Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur

View full book text
Previous | Next

Page 23
________________ दानं न तीर्थं न तपो जपश्च नाध्यात्मचिंता न च पूज्यपूजा। श्रुतं श्रुतं न स्वपरोपकारि हा ! हारितं नाथ! जनुर्निरर्थम् ।। 36।। भोगाशया भ्रांतमलं श्ववृत्त्या धराधिपध्यानधरेण धात्र्याम्। अपास्य रुक्मं मयकारकूट गृहीतमज्ञानवशादधीश !।। 37 ।। पंचास्यनागीहवसिंधुदावारण्यज्वराध्यादि भवं भयं द्राक् । त्वद्गोत्रमंत्रस्मरणप्रभावान्मित्रोदयाद्ध्वांतमिव प्रणश्येत्।। 38।। यतोऽरुचि: संसृतिदेहभोगादनारतं मित्रकलत्रवर्गात्। आकृष्य चित्तं स्मरणात्त्वदीयानयंति कर्माणि पदं तदेव ।। 39।। नाट्यं कृतं भूरिभवैरनंतं कालं मया नाथ ! विचित्रवेषैः । हृष्टोऽसि दृष्ट्वा यदि देहि देयं तदन्यथा चेदिह तद्धि वार्यम्।। 40।। [15] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34