Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur

View full book text
Previous | Next

Page 29
________________ श्रीबाहुबलिस्तोत्रम् सकलनृपसमाजे, दृष्टिमल्लाम्बुयुधैविजितभरतकीर्ति, यः प्रवब्राज मुक्त्यै। तृणमिव विगणय्य, प्राज्यसाम्राज्यभारं, चरमतनुधराणामग्रणी: सोऽवताद्वः ॥1॥ भरतविजयलक्ष्मीर्जाज्वलचक्रमूर्त्या, यमिनमभिसरन्ती क्षत्रियाणां समक्षं । चिरतरमवधूतापत्रापापात्रमासीदधिगत गुरुमार्गः सोऽवताद् दोर्बली वः ॥2॥ स जयति जयलक्ष्मी, सङ्गमाशामवन्ध्यां, विदधदधिकधामा सन्निधौ पार्थिवानाम् । सकलजगदगार व्याप्तकीर्तिस्तपस्या मभजत यशसे यः सूनुराधस्य धातुः।। 3 ।। जयति भुजबलीशो बाहुवीर्यं स यस्य, प्रथितमभवदग्रे क्षत्रियाणां नियुद्धे। भरतनृपतिनाऽमा यस्य नामाक्षराणि, स्मृतिपथमुपयान्ति प्राणिवृन्दं पुनन्ति ।।4।। जयति भुजगवक्त्रोद् वान्तनिर्यद्गराग्निः . प्रशममसकृदापत् प्राप्य पादौ यदीयौ। सकलभुवनमान्य:खेचरस्त्रीकराग्रोद् ग्रथितविततवीरुद्वेष्टितो दोर्बलीशः ।।5।। [21] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34