Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur
View full book text
________________
हित्वांगनापद्धतिमेष शाखी स्फुट: सदेशे भवतोऽस्त्यशोकः । निरीक्ष्य निर्विण्णमिनं विरागोऽभवत्स्वयं भृत्यगतिर्हि सैषा ।। 16 ।।
खोदापतंती सुमनस्ततिः प्रागस्यै जिनं यष्टुमसूययेव । त्वया जितेनावपुषेव हीना निजेषु पंक्तिर्भवतः सभायाम् । । 17 ।।
ध्वनिर्ध्वनत्यक्रमवर्णरूपो नानास्वभावो भुवि वृष्टिवत्ते । त्वत्तो न देवैरयमक्षरात्मा
जयत्ययं मेचकवज्जगत्याम् ।। 18 ।।
प्रकीर्णकौघा मुनिराजहंसा जिनं नमंतीव मुहुर्मुहुस्त्वाम् ।
वलक्षलेश्यातनया इवामी बोधाब्धिफेनाः शिवभीरुहासाः । । 19 ।।
पीठत्रयं ते व्यवहारनाम छत्रत्रयं निश्चयनामधेयम् ।
रत्नत्रयं दर्शयतीव मार्ग मुक्तेस्त्वदंध्रीक्षणतः क्षणेन । । 20 ।।
Jain Education International
[7]
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34