Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur

View full book text
Previous | Next

Page 13
________________ स्थितोऽयमात्मा वपुषि स्थितोऽच्छ: स्यात्कचर: कर्मकलंकपंकैः । हेमाश्मवत्त्वद्गदितस्तपोग्निनिर्मुक्त तं त्वं जिन ! मुक्तिदोऽतः।। 11|| अमित्रमित्रास्त्रविवर्द्धमान- .. द्वेषानुरागा: परमात्ममूढाः। हिंसापकारान्यकलत्रसक्ता व्यामोहभावं न कथं लभंते।। 12।। तव स्तुतेरीश ! रसं रसज्ञा जानाति या तच्छवणाछुति: सा। तदुत्तमांग पदयोर्न तं यद् ध्यायेच धीस्त्वां मनुते मनस्तत्।। 13।। छन्नोऽजिनेनाप्रसवोऽस्थिभूजो मेधैर्गतो वृद्धिमिहाज्ञताद्यैः । आत्मा द्विजश्चेच्छिरवरेऽस्य जल्पेत्वगोत्रमंत्रं न तदाऽस्य भद्रम्।। 14।। प्राणी विवर्त्तातुरत: सुखीह किमन्यचिंताभिरितीव दृष्ट्वा । इभ्यं च नि:स्वं सरुजं रुजोनं मन: समाधेयमतस्त्वदुक्तया ।। 15।। [5] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34