________________
दाता न पाता न च धामधाता कर्त्ता न हर्ता जगतो न भर्ता । दृश्यो न वश्यो न गुणागुणज्ञो ध्येय: कथं केन स लक्ष्मणा त्वम्।।6।।
दत्से कथं चेगिनस्त्वमिष्टं चिंतामणिर्वा भविनां सुभावात्। मतं यदीत्थं तव सेवया किं स्वभाववादो ह्यवितर्त्य एव ।। 7 ॥
संसारकूपं पतितान् सुजंतून् यो धर्मरज्जूवरणेन मुक्तिम्। नयत्यनंतावगमादिरूपस्तस्मै स्वभावाय नमो नमस्तात्।।8।।
रणत्यमोधं सकलो जनस्त्वां विव्वोकवृंदैरजितं सदा हि। पद्मालयापूजितपादयुग्मं चित्तानवस्थाहरणं पराय॑म्॥9॥
णमो सव्वोसहिपत्ताणं।
भणत्यमोघं सकलक्रियौघमबोधतो देहिगणो न सिद्धयै। तथा जिनोक्तेरमला गुणास्ते प्रीणंति भव्यानिह पंचभाद्रैः ।। 10।।
णमो सव्वोसहिजिणाणं।
[3]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org