Book Title: Gyan Lochan evam Bahubali Stotram
Author(s): Vadirajkavi, Rajendra Jain, Vinod Jain, Anil Jain
Publisher: Gangwal Dharmik Trust Raipur

View full book text
Previous | Next

Page 11
________________ दाता न पाता न च धामधाता कर्त्ता न हर्ता जगतो न भर्ता । दृश्यो न वश्यो न गुणागुणज्ञो ध्येय: कथं केन स लक्ष्मणा त्वम्।।6।। दत्से कथं चेगिनस्त्वमिष्टं चिंतामणिर्वा भविनां सुभावात्। मतं यदीत्थं तव सेवया किं स्वभाववादो ह्यवितर्त्य एव ।। 7 ॥ संसारकूपं पतितान् सुजंतून् यो धर्मरज्जूवरणेन मुक्तिम्। नयत्यनंतावगमादिरूपस्तस्मै स्वभावाय नमो नमस्तात्।।8।। रणत्यमोधं सकलो जनस्त्वां विव्वोकवृंदैरजितं सदा हि। पद्मालयापूजितपादयुग्मं चित्तानवस्थाहरणं पराय॑म्॥9॥ णमो सव्वोसहिपत्ताणं। भणत्यमोघं सकलक्रियौघमबोधतो देहिगणो न सिद्धयै। तथा जिनोक्तेरमला गुणास्ते प्रीणंति भव्यानिह पंचभाद्रैः ।। 10।। णमो सव्वोसहिजिणाणं। [3] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34