Book Title: Ghantakarna Pratishtha Vidhi_ Author(s): Vardhamansuri Publisher: Vardhamansuri View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घण्टाकर्ण प्रतिष्ठाविधिः जिनार्चनविधि Donomopenpornococceedie ॥ वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणे, शिरस्कं शिरसि स्थितम् । ॐ नमो सच्चसिद्धाणं, मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं, अंगरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुध हस्तयोदृढम् ॥ ३ ॥ ॐ नमो कोए सब्यसाहूणं, मोचके पादयोः शुभे। एसो पंचनमुक्कारो. शिला वज्रमयी तले ॥४॥ सन्चपावप्पणासणो, वो वज्रमयो बहिः । मंगळाणं च सव्ये सिं, खादिरांगापखातिका ॥५॥ स्वाहांत च पदं ज्ञेयं, पढम हवइ मंगलं । वमोपरि बज्रमयं, पिधान देहरक्षणे ॥ ६ ॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूना, कथिता पूर्वमूरिभिः ॥ ७ ॥ यश्चनां कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-नाधिश्चापि कदाचन ॥ ८ ॥ एवं वज्रपारकवचादिमन्त्रेण शरीररक्षामात्मरक्षां च प्रथमं विदध्यात् । तदनु च जळपुष्पपत्राक्षतफळधूपवतिदीपगन्धादीनां सर्वेषां पूजोपकरणानां निरवद्यताकरणम् ॥ तन्मन्त्राश्चमे-जलमन्त्रः ॐ आपोऽकाया एकेन्द्रिया जीवा निरवद्याईत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टनहिंसापापमईदर्चने स्वाहा ॥ इति जलाभिमन्त्रणम् । Createezeezerceneeroie ॥ ३ ॥ For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 64