Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 354
________________ . 262 EPIGRAPHIA INDICA [Vol. XXXII 42 tē přithivyā[m](vyām) [|]] [30*] Sa Prõla-bhūpo Musunūri-vamsyas=tathā-vidham Yāva nanı=ādhipatyam (tyam) 43 viáv-opajivyēna viśpiṁkhaļē(lē)na vyanīnasad=bāhu-balēna vīraḥ || [31*] Nám=āsya tēshām Yavan-adha44 mānām mantraḥ kim=uchcbātana-karma-kāri | dinã yad-uchchāraņa mātratastē durggāņi samtya 45 jya kuto=[py]-abhūvan || [32*] Yāḥ prajās=samabādhyamta Yavana's tām=anūpamam prabhavamta46 m tam?=?v=agur=ni[dā]gh-ā[r*]ttā iva hradam(dam)! (33*] Yē piļitās-Turushkair=anāratam mā47 nushā ghorari(ram) | tē tān=ēva nijaghnur=balam=āśrayajam mahat-klıyātam (tam) [34*] Itthan pa48 rāsya prabalam prapam'cham Yāvana bali nashtam=āpadi kashţāyāı dharman punar avivšitat [11] [35*] 49 Apāhsitāms=tair=atipāpa-chāraiḥ prattān purāņair=manujēndra-varyyaiḥ anēkaśaḥ pūrva50 hn(ma)hīsurēbhyaḥ Prõla-kshitīsõ='dadat=āgrahārān 'I [36*] Kpitvā pravsittān virata-pra saingan ya51 jñān havir-dhūma-paramparābhiḥ | Turush[ka]-samchāraņa-jāta-pāpān=Andhrān pradēšān=852 naghān=akārshit || [37*] Kțishivalās-ch=āpi krishiḥ(shih) phalānāra yath-õditam bhāgam=adaḥ prahsish[tā] Third Plate, Second Side 53 h | tapasvinash=shashtham=iva prabhāgam prithvi-bhujē='smai tapasaḥ phalānām(nām)! [38*] Yad-yat-kritam Pärasi54 kaihor= vyatyastam dharanītale | tat-tat=sarvar yathā-pirvar vyarirachad=ayam bali (39*] Ittha55 m Prõla-mahi[dha]rēņa balinā sarvamsah=ē'yam chirāt-kashţāyā Yavan-ēmdra-gho56 ra-niksitēs=sammõchya hastē dhțitā | saṁtushţā suksit-opachāra-vidhibhir=visinritya pūrvā[n*]= 57 nļi pāri[s=tasmi]n bhāvam=ananyagam vitanutē sausthitya-samdarsita(tam)|| [40*] Tasy= ästi tasyām bhuvi rā58 jadhani mahibbsito Mälyavatas=samīpē | Gödāvuri-prämta-bhuvi prasastām 59 vām Rēkapall=īti vadamti dēsyāḥ ! [41*] Dāna-bhög=āpayõgly "jābhi[s*]=sarvabhir=vasu bhūri60 bhiḥ y=atichakrāma nagarima®m=Alakāṁ ch=Amarā'vatim(tim) [42*] Muktāphalair= vidruma-bhamga-jala 1 Read Yavanais=tā anapamam. : The letter m has been partly mutilated by the cutting of the ring hole and therefore looks liko r. * Prapani in prapancham is written below the line with a cross mark above. . Ka in aneka šah is written similarly below the lino with a cross mark above. * The visarga is redundant. • The letter ma is redundant. The letter rå is engraved below the line with a cross mark above.

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512