Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 356
________________ 264 EPIGRAPHIA INDICA (VOL. XXXII 83 m patis=cha saubhrātra-saukhy-ānubhavāya bhūmin sariprāptavamtāv=iva yau vi84 bhātaḥ || [56*) Jyēshthas=tayo[r*]=Vennaya-sūri-varyyah prasasta-vidyā-vinay-abhiramah vista85 [ribhi]r=yyah ka(ku)mud-āvadātair=yyasõbhir=āsās=surabhikaroti || [57*) Yat-pāda-pamkēru Fifth Plate, First Side 86 ha-päráva-namra-kshitisvara-grēni-lalata-lagnā brāhmi lipir-bhagyavad=āspu(sphu)radbhir nakh-amsu-[jā)87 lais=suvachatvam=ēti || [58*] Yatr=āsti Vidyā da cha tatra Lakshmir=yatr=āsti Lakshmir=na cha tatra Vidyā | Vi88 dyā cha Lakshmis-cha? vihāya vairan yasminn=ubhë tē vasataḥ prahțishte || [59*] Bhögād= anaintaram da89 nam prasiddham prithivitale tyaktvā bhögan vitaranan yasminn=ēva vijsimbhatē || [60] Yad-da90 na-Lakshmi-samprāpti-budhyā(ddhyā) svar-lõka-dhënavaḥ ürdhva-pādās=charaṁt=lva chiram gho91 rataram tapah! [61*] Yasmād-avāptair=bahubhis-suvarnair-anärat-anushthita-yāga92 tamtrāḥ | vibhāṁti bhūmau vimala-prachārā yaấah-patākā iva yāyajū93 kīḥ || [62] Viprēbhyo vidhivad=dhēnūḥ pradatvöba(tt-obha)yato-mukhi) | yah karoti nijām kirtin=nirmalā94 m sarvatomukhim(khim) 9 (63*] Yan-nisțisht-āgrahārēslu pratitishțhati bhūsurūḥ pada-vākya-prama95 najñā dharma-stambhā iv--ochchbritāḥ || [64*] Ksitēshu dānëshu mahatsu yễna visvāsa vibhräjita-māna 96 sēna chirāya dāna-pratipădakāni prayāmti sāstrāņi yath-ārtta/rttha)-bhāvam(vam) || [65*] Nischitya 97 tam Prola-nțipõ=tipātram samprartta/rttha)yad=grāma-varam grabitum prati-grabāt s'o=pi nivritta-chētā Fifth Plate, Second Side 98 y=tat-pakshapātēna kathaichid-aichchhat || [66*] Tato=nu-Gödāvari tushta-chētā grahē vidhõh prādisad-agrahā99 rarii (ram) Kõn-āvani-mandanda)la-särabhūtari grāmam sa tasmai Vilas-ābhidhānan (nam)! (67*] Vibhāṁti yasy=ā 100 tipachēļi(li)māni kshētrāņi sal-iksbu-vaņõ(n-6)chitāni | åränia-bhāgās=che bhujanga valli-rambh-ā101 mra-pūgi-panas-ādi-ranyāḥ !! (68*) Tam=agrahārani pratigrihya tasmāt Prõln-ksbītībād= atha Vennay-ā1 After & cha the letter vi was engravod and scored off with a cross. . The letter to is engraved below the lino. • The letter gra is engraved below the line. Read m.

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512