SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ 264 EPIGRAPHIA INDICA (VOL. XXXII 83 m patis=cha saubhrātra-saukhy-ānubhavāya bhūmin sariprāptavamtāv=iva yau vi84 bhātaḥ || [56*) Jyēshthas=tayo[r*]=Vennaya-sūri-varyyah prasasta-vidyā-vinay-abhiramah vista85 [ribhi]r=yyah ka(ku)mud-āvadātair=yyasõbhir=āsās=surabhikaroti || [57*) Yat-pāda-pamkēru Fifth Plate, First Side 86 ha-päráva-namra-kshitisvara-grēni-lalata-lagnā brāhmi lipir-bhagyavad=āspu(sphu)radbhir nakh-amsu-[jā)87 lais=suvachatvam=ēti || [58*] Yatr=āsti Vidyā da cha tatra Lakshmir=yatr=āsti Lakshmir=na cha tatra Vidyā | Vi88 dyā cha Lakshmis-cha? vihāya vairan yasminn=ubhë tē vasataḥ prahțishte || [59*] Bhögād= anaintaram da89 nam prasiddham prithivitale tyaktvā bhögan vitaranan yasminn=ēva vijsimbhatē || [60] Yad-da90 na-Lakshmi-samprāpti-budhyā(ddhyā) svar-lõka-dhënavaḥ ürdhva-pādās=charaṁt=lva chiram gho91 rataram tapah! [61*] Yasmād-avāptair=bahubhis-suvarnair-anärat-anushthita-yāga92 tamtrāḥ | vibhāṁti bhūmau vimala-prachārā yaấah-patākā iva yāyajū93 kīḥ || [62] Viprēbhyo vidhivad=dhēnūḥ pradatvöba(tt-obha)yato-mukhi) | yah karoti nijām kirtin=nirmalā94 m sarvatomukhim(khim) 9 (63*] Yan-nisțisht-āgrahārēslu pratitishțhati bhūsurūḥ pada-vākya-prama95 najñā dharma-stambhā iv--ochchbritāḥ || [64*] Ksitēshu dānëshu mahatsu yễna visvāsa vibhräjita-māna 96 sēna chirāya dāna-pratipădakāni prayāmti sāstrāņi yath-ārtta/rttha)-bhāvam(vam) || [65*] Nischitya 97 tam Prola-nțipõ=tipātram samprartta/rttha)yad=grāma-varam grabitum prati-grabāt s'o=pi nivritta-chētā Fifth Plate, Second Side 98 y=tat-pakshapātēna kathaichid-aichchhat || [66*] Tato=nu-Gödāvari tushta-chētā grahē vidhõh prādisad-agrahā99 rarii (ram) Kõn-āvani-mandanda)la-särabhūtari grāmam sa tasmai Vilas-ābhidhānan (nam)! (67*] Vibhāṁti yasy=ā 100 tipachēļi(li)māni kshētrāņi sal-iksbu-vaņõ(n-6)chitāni | åränia-bhāgās=che bhujanga valli-rambh-ā101 mra-pūgi-panas-ādi-ranyāḥ !! (68*) Tam=agrahārani pratigrihya tasmāt Prõln-ksbītībād= atha Vennay-ā1 After & cha the letter vi was engravod and scored off with a cross. . The letter to is engraved below the lino. • The letter gra is engraved below the line. Read m.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy