SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ No. 30] VILASA GRANT OF PROLAYA-NAYAKA 266 102 ryyaḥ | sah-anujõ=ditsata bhūsurēbhyaḥ pradattayē tasya dhan-ārjanam hi 69*] Anēka-śāstr-ārna- . 103 VA-karna-dhārän Vēd-adhva-san lam(samlar)ghana-järnghikan saḥ | prasiddha-sil-acharan abhijātyān=a 104 yö yü)thayad=vipravarāms=chirēna || [70*) Aisvaryya-bhögair=yyutam=ashța-samkhyais= tam=amkayi105 tvä nsipatēs=cha nāmnā asht-ottarēņa pravibhajya bhāgais=latēna to='dät=sumatir -dvijēbhyah || [71*] 106 Ath-ātra bhāginām dāma-sākh-adir=götra-vargaśaḥ pravarnyatē samāsena bhāga sankhya cha 107 bhäginām (nām) || [72*] Sarvė=pi bhāginū=rhanti prāthamyam gunavattamāh | tath=āpi krama-vșittitvād=vā108 cho mē n=ātra mūdhatā! [73*] Sri | Upādhyāyo Dēcbi-bhattah pada-vākya-pramāņa-vit! Malliküchi109 r=manishi cha Yājushau Kapi-gotra-jau || [74*] Peda-Bhāvana-bhattas=cha Pāņinis=sabdasāsane sudhis-chulikit-āpāra-gan Sirth Plate, First Side 110 -bhira-ganit-ārņavaḥ || [75*} Peda-Si(Si)ddhaya-bhattaś=cha jyotir-dpishta-jagad-vidbaḥ kalit-akhila-vāg-jālah prājño Bha111 dra-budh-agranih [176*] Pina-Bhāvana-bhattas-cha vāgmi nfipati-vallabhah | jyotis- sästram mahad=yasya tritiya112 m=iva lochanam(nam) | [177*] Vidvaj-jana-nuta-prājñas-sa bh-arhah Pina-Si(Si)ddhayaḥ Mallayas-Chēmakār-papado 113 Dāmaya-kõvidaḥ 1 [] 78*] Jyotir-vit=Sõmay-aryyaś=cha Mamchi-bhattascha Kēšavaḥ 1 Jakkay-adhyā114 pako dhimãn Bhāskaraḥ Pinnayas=sudhih 1679*] Gaddapalli Peddi-bhattas=sabda sāstra-Patanjaliḥ | Taittir-ő115 papad-õpētā Vitthay-Appalu-Yajñamāḥ 1C1 80*] Adhyāpakā(ka)s-Chennay-ākhyas= satat-ādhyā116 pan-ottaraḥ | Srikantha-pada-samsēvi Srikantha-vibudh-ägraņih [ 81*) Adityas-satyam =ādityo pra117 hvaḥ praudha-tamo-pabah Pammappalūr-Nāgasvāmi manishi Singayāv=ubhau I[1 82*] Nrisin118 ha-bhatt-õpādhāyaḥ kavir=vēdānta-pāragaḥ | Yājushā archa ēkas-tu Pedday-ādhyāpa119 k-õttamah Ill 83*] Shad-vimsati-dvijā ētē Bhāradvāja-kul-odbhavāḥ | Sõmāyal-bhatt [pā]dhyāyas=[Smilti120 jñaḥ Kēsavas=sudhih [84*] Potappay-ādhyāpakas-cha dharma-śāstra-krita-sramah Si(Si)mgappay-adhyāpa121 kag=cha sishya-samkrāmit-agamah IC 85*] Rāmay-adhyāpako Mamchy-Appali-Sõmappa yo=nnayah Nārā. 1 The letter ya is written below the line, with a cross mark above to indicate its place. * There is a floral design between the dandas.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy