SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA Sixth Plate, Second Side 122 yan-adhyapakas-cha Mallu-bhaṭṭas-cha Yajushaḥ || 86*] Vidvan Simhagiris-cha dvādasá Kaudinya-gotrajāḥ | 123 Govind-idhyāpakas-sādhur-Nāgay-ādhyāpakō-parab [87] Bolli-bhaṭṭas-ch-agamēshu 266 praudhō ganita 124 marma-vit | Ramayō Ganita-brahma-birudas-Surayas sudhiḥ [88*] Adhyapako Naraharis-cha1 Ganna 125 yō-dhyapak-õttamaḥ | Süri-bhaṭṭaś-cha Ya(Ya)jushi śūrā (ra) archau tu Kamayaḥ || 89*] Erapot-ádhya 126 pakaś cha dasa Kāśyapa-gōtrajāḥ | Elkurk-Appalē-bhaṭṭaḥ Padmanābhas-cha Vallabhaḥ [90] Trivikrama-sudhir2=yya 127 ga-tamtra-vid=Yājushā imē | Anamta-bhaṭṭō Vēdāmta-sabda-sāstra-kṛita-śramaḥ |[| 91*] Kāmayō= 128 'dhyapakas-ch-archau Hārītash=shaḍ=imē dvijāḥ | Yajur3-ambudhi-pāra-jñau Gurutamtra-visāradau |[| 94*] 129 Budhiy&v-varāvētau dvau Parādara-gotrajan | Velu[m]palli Põchan-äryya[b]avādhina Yajur-a 130 gamah | 83*] [VOL. XXXII Narayana(po)-ppayat-ch-irohehö(rebohau) ōdbhavau s-amge Bahvrichi nishņa dvau Vadhula-kul 131 tō Vēdē Vennaya-samjñakaḥ || 94*] Gamgay-aryyō Yajus-sūrō dvau Vasishtha-kul-ōdbhavau | 132 Pumnnay'-adhyapakas-ch-archa ēkaḥ Kausika-gōtrajaḥ [95] Yajur-nigama-nirvōdhā Chiṭṭayō-Gau 133 tam-anvayaḥ | Kupa -dvi-vidha-Mimamsas-tirna-Vyakaran-ambudhiḥ [| 96*] Vaikunthabhattopadhyayab Seventh Plate, First Side 134 kavir-adhvara-tamtra-vit | Rāmāya-bhaṭṭas-cha Yaju[*]-khyātāv=Atrēya-gōtrajau | [97] Appaya-bhaṭṭ-ōpa 135 dhyayō jyōti[r*]-jño-namta-kōvidaḥ | sabda-sasana-vit-Poti-bhaṭṭas-Tippaya-saṁj[ña]kaḥ | | 98*] Vaiyasika-ma 1 Read Naraharir=Ganna°; cha is superfluous. The letter dhi is written below the line with a cross mark above to indicate its place. Ju is written above the line with a tiny cross mark below. The letters svadhi are written below the line. Read Punna or Pumna. Read klipta. Chi is written below the line. 136 ta-praudhaḥ ssu(su)dhir-Visvesvar-abhidhaḥ | Chukka-boṭṭ-adhi(di)kau Mallikuchi-" Mallaya-Peddayau | | 99*] Sudhiyau
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy