Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 420
________________ No. 37] ARASAVALLI PLATES OF VAJRAHASTA (III), SAKA 982 313 6 pañchamabāšavda(bda)-dhavalachchhatra-hēmachāmara-varavțishabhalāñchhana-samujva (jjva)la-sama7 sta-sāmrājya-mahimnām=anēka-samara-sanghatta-samupalavdha(bdha)-vijaya-lakshmi-sama8 lingit-otum(ttum)ga-bhuja-danda-manditānāṁ Trikalinga-mahibhujāṁ Gangānā Second Plate, First-Side 9 m=anvayam=alankarishņār=Vishạõr=iva vikram-ākrānta-dharā-mandalasya Guna10 mahārņnava-mahārājasya putraḥ 11011 Pārvvam bhūpatibhir=vvibhajya vasu[dhā] 11 yä pañchabhiḥ pañchadhā bhuktā bhūri-parākramo bhuja-va(ba)lāt=tām=ēka ēva sva12 yam(yam e kiksitya vijitya sa(ba)tru-nivabāna(hān) kri-Vajrahastafchatuschatvāri[m]13 satam=atyudāra-charitaḥ sarvvām=arakshst=samāḥ || [1*) Tasya tana[yö] Gu14 [nda]marājā varsha-trayam=apālayata mahīm(him) II( 1 )tad-anujaḥ Kāmārņņavada15 vaḥ pañcha-trimsatam=avda(bda)kān || [2*Ji tasy=ānujā Vinayāditya[h*) samās=tisra[h] || Ta 16 taḥ Kāmārņņavāj=jätö jagati-kalpa-bhū[ruhah] | yõ=rājad=rājitaḥ(ta)-chchhāyā 17 Vajrahasto=vanipatiḥ ||[3*) Praschyöda(ta)n-mada-gandha-luvdha(bdha)-madhupa vyālidha-ganda Second Plate, Second Side 18 n=gajānn a(n=a)rthibhyaḥ samadāt=sahasram=atulo yas=tyäginām=agraņish [*] saḥ(sa) brimān=Ani19 yankabhima-npipatir=Ggang-ānvay-ātam(ttam)sa(sa)kaḥ pañcha-trimsatam=avda(da)kān= Bamabhuna20 k=prithvim stataḥ pārthivaiḥ || [4*] Tad-agra-sūnuḥ [Su]rarāja-sūnunā samas=samastām sa(3a)21 mit-āri-mandalaḥ [l*] sma pāti Kāmā[rņnava]-bhūpatirbhbhu(r=bbhu)vam eamțiddhi mån=822 rddha-samām samujva(jjva)lah || [5*] Tad-anu tad-anujanmö(nmā) Chittajanm-opamano guna23 nidhir=anavadyo Gurdam-ākhyā mahisaḥ(saḥ sakalam=idam=arakshat=triņi varsha24 ni dhātri-valayam-alaghu-tējö-nirjjit-ārāti-chakraḥ || [6*] Tato dvë(dvai)māturas-tasya Madhu25 kāmā[r]nnavo ņripaḥ || () avati sm=āvanim=ētām=avdā(bdā)më(n=2)känpain-na)-vin satim(tim) ||0|| [7*] A26 tha Vajrahasta-nțipatēr=agra-sutād?-akhila-guni-jan-āgra ganya[h *] Kāmārpnavāt=kav-i 1 The metre is faulty ; cf. above, Vol. XXIII, p. 71, note 14. • There is an d-mätra attached to this akshara which seems to have been cancelled by the engraver.

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512