Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 463
________________ EPIGRAPHIA INDICA 346 [VOL XXXII 7 satat-ōdita-nija-tējas-taraņi-kar-āpāsta-samtamasām(sam) || 9 Asti Gōpachalo durggah svarggad-api manō-haraḥ | aneke dhanada yatra śriyo-py-arthi-klaga(m-a)pahāḥ || 10 Tatra Kā 8 syapa-gōtrāṇām Mathurāṇām su-mēdhasam(sam) | Kayasthanam-abhūd-vamśō nayavikrama-salinām(nām) || 11 Tasminu(nn-a)bhūd-Alhaṇa-namadheyaḥ royo-nidhib sarvva-kalasu dakshaḥ | yam-arthinaḥ pra 9 pya manishit-ärth-adhika-pradam tatyajur-arthi-bhavam (vam) || 12 Sa Kanhaḍ-akhyam suta1m-āsasāda vikāsi-Krishṇ-amhri-sa (sa)rōja-bhrimgam(gam) | yon-asthirābhiḥ sthiram= asphuṭābhiḥ sphutam yasa[h*] śrī 10 [bh]ir-alam vitēnē ||13 Ya(Ja)jne Vijahaḍa-sa[m*]jña's-tasya va(ta)nūjo jit-ari-shad-varggaḥ | kshitipati-karyē dhuryo mamtri-varishṭho vikasi-sukṛita-śri[h] ||14 Tasya chamdra-karaśrēņi-subhagam tanvato yaśaḥ | 11 M[e]nag-akhya priya jajñē-nurupā pati-dēvatā ||15 Ārādhya Gamga-Yamunē Prayāgē sa prapa putrau prathitau tad-akhyaya | śrī-Gamgadēvam guņinām garishṭham śrēyōnidhim Yamunadēvam-utta 12 māṁ(mam) ||16 Deva-dvij-aradhana-lavdha(bdha)-varnṇaḥ kutumva (ba)-bhaktaḥ pitritōsha-kāri | sthitō guruņām vachane nayajñaḥ śrī-Gangadēvaḥ sukriti vibhāti || 17 Kirttiputa-bhuvas tasya charitra-vrata 13 salini asti Lon-abhidha patni kutumva(ba)-guru-va[t]salā 18 Tasyam-utpāditās tēna tanaya naya-salinaḥ | chatvaras-chaturaḥ punya-krityēshu cha kalasu cha 19 Jajñē Palhau 14 samjño Harirajas-tad-anu sat-kala-dakshaḥ | Sivaraja-Hamsarājau nirmimala-guņa-vāridhi sudhiyau || 20 Bharttur-vviśrambha-bhūmiḥ para-hita-nirataḥ satya-put-amtaraṁgō vägmi vāṁchchha (chh-a)dhi 15 kair-yō rachayati guninām vitta-dānaiḥ pramōdam | saktaḥ puny-õpapatvau(ttau) nayavinaya-vidam-agranih sad-gun-adhyah phullat-pakeja-bhabhir-[dhavalayati jagatkirttibhiḥ Pa 16 Ihadevaḥ || 21 Sreyase Hamsarajasya bhrātuḥ prāṇ-adhikasya saḥ | daivad-divam gatasy= ēdam dharmma-sthanam-akārayat || 22 Svadubbih kikirair-achchhairpu(chchhaih pu)shņatī sukṛitam jalaiḥ | saśvad-ga 17 rjjati vap-iyam vichi-samdya(gha)ttajai ravaiḥ || 23 Sudha-sitam bhasura-chitra-lēkham su-kamti Kailasa(sa)m-iv-ati-tumgam | so-chikarach-chaityam-Um-anvitasya Sambhōr= yalah-punya 18 tater-nnidanam(nam) || 24 Rana[d*]-dvirepham vikasat-prasuna[m] saurabhyama (va)t= svadu-phal-abhiramam | tap-apaha-chchhayam-ih-emdriyāṇām sukham navam keli-vanaṁ tath=ēdam || 25 || 19 Bhrātā (trā) nirmapitam yavach-chamdra-suryam [bha]vatv-alam | śreyasē Hamsarajasya dharmma-sthanam=idam subham || 26 Gōpadrau Lipikṛit-kulē samabhavad-Dāmōdarō Mathuraḥ pu 20 putras tasya visuddha-kirttir-anaghaḥ kōś-ādhipō Lōhaṭaḥ | putras tasya pada-pramāṇakavita-sahitya-dhuryaḥ kriti chakre śrī-Śivanābhakō nirupamair-vrittaiḥ prasastim subham(bhām) [[|] [27*] 21 27 Śrīman-Mathura-Kayastha-vamsa-mukta-maniḥ k[rit]i | Arasimhō-likhad-dhīmān Abhinamd-amgasambhavaḥ | 28 utkīrṇṇā sūtradhāra-Dhanaukēna || Samvat 1355 Kārttika-vadi 5 Gurau [!] 1 An unnecessary anusvära above the letter was rubbed off by the engraver. There is an unnecessary mark above this letter. An unnecessary anusvara above this letter seems to be cancelled. The intended name may be Menaka. This akshara is redundant.

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512