Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 432
________________ No. 38] SHIGGAON PLATES OF CHALUKYA VIJAYADITYA, SAKA 630 9 jay-patta-paramtávara-abdasya' Satyairaya-dri-prithivi-vallabha-mahārā10 jadhiraja-paramesvarasya priya-tanayasya prajñata-nayasya khadga-ma 11 tra-sahāvasva āsĕsha-viji 12 gishōr-avanipati-tritay-antaritam sva-guro2 ériyam-atmasätkiitya prabhava-kulisa13 dalita-Pandya-Chōla-Kerala-Kalabhra-prabhriti bhubhrid-adabhra-vibhramasy-unany-å14 vanata-Kañchipati-ma3kuța-chumbita-pad-ambujasya Vikramaditya-Satyasraya 15 i-prithivivallabha-mahārājadhiraja-paraméévara-bhaṭṭārakasya priya. 16 sünob-pitur-ajñaya Bali(lē)ndusekharasya Tarakarätir-iva daityabalam-atisa17 muddhatan trairajya-Käñchipati-balam-avashtabbya karadikṛita-Kamē(ve)ra-Parasika18 Simhal-adi-dvtp-Adhipasya sakal-Ottarupatha-nitha-mathan-öpärjjit-örjjita-på 19 lidhvaj-adi-samasta-paramaiśvaryya-chinha(hna)sya Vinayaditya-Satyasraya-śrī satru-mandalō 20 prithivivallabha-mahārājādhirāja-parameśvara-bhaṭṭāra kasya priy-atmajas saisava ēv adhigat-asēsh-astra-sa 21 strō dakshin-asa-vijayini pitämahē samunmülita-nikhila-kantaka-sambatir uttarapatha-viji pitṛisāt Second Plate, First Side Chittrakanth-äbhidhana-pravara-tura [m]gameņaiken=ē(ai)v=otsari(di)t 22 gishōr-gurōr-agrata ev-ahava-vyaparam-acharann-aräti-gaja-ghața-päṭana-visiryyamāņa 23 kripāņa-dhāras-samagra-vigrah-agresaras-san-sahasa-rasikaḥ-paranmukhikṛita 24 Gamga-Yamuna-pāļidhvaja-padadhakka-mahāśabda-chinha (hna)-manikya-matamigaj-adin 25 kurvvan-paraih-palayaminainiaidys katham-api vidhi-vasid-apanito-pi pratäpid-vishaya-praköpam-arajakam utaärayan-Vatsaraia iv-anapthebit-para-abayaka 26 va ta 321 Second Plate, Second Side 27 [d]avagrahan-minggatya sva-bhuj-avashtambba-prasa dhit-äsesha-viśvambhara h 28 tru-mada-bhañjanatvad-udaratvan-niravadyatvad-yas-samasta-bhuvan-asrayas-sakala 29 hētu-pāļidhvaj-ādy-ujva(jjva)la-prājya-räjyō Vijayaditya-Satyasraya-śrī-prithivivallabhamahārājādhirāja-paramēvara Road sabdas tasya. Read gurob. This akshara is partly damaged. prabhur-akhamdita-sakti-trayatväch-chha päramaikvaryya-vyakti

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512