SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ No. 38] SHIGGAON PLATES OF CHALUKYA VIJAYADITYA, SAKA 630 9 jay-patta-paramtávara-abdasya' Satyairaya-dri-prithivi-vallabha-mahārā10 jadhiraja-paramesvarasya priya-tanayasya prajñata-nayasya khadga-ma 11 tra-sahāvasva āsĕsha-viji 12 gishōr-avanipati-tritay-antaritam sva-guro2 ériyam-atmasätkiitya prabhava-kulisa13 dalita-Pandya-Chōla-Kerala-Kalabhra-prabhriti bhubhrid-adabhra-vibhramasy-unany-å14 vanata-Kañchipati-ma3kuța-chumbita-pad-ambujasya Vikramaditya-Satyasraya 15 i-prithivivallabha-mahārājadhiraja-paraméévara-bhaṭṭārakasya priya. 16 sünob-pitur-ajñaya Bali(lē)ndusekharasya Tarakarätir-iva daityabalam-atisa17 muddhatan trairajya-Käñchipati-balam-avashtabbya karadikṛita-Kamē(ve)ra-Parasika18 Simhal-adi-dvtp-Adhipasya sakal-Ottarupatha-nitha-mathan-öpärjjit-örjjita-på 19 lidhvaj-adi-samasta-paramaiśvaryya-chinha(hna)sya Vinayaditya-Satyasraya-śrī satru-mandalō 20 prithivivallabha-mahārājādhirāja-parameśvara-bhaṭṭāra kasya priy-atmajas saisava ēv adhigat-asēsh-astra-sa 21 strō dakshin-asa-vijayini pitämahē samunmülita-nikhila-kantaka-sambatir uttarapatha-viji pitṛisāt Second Plate, First Side Chittrakanth-äbhidhana-pravara-tura [m]gameņaiken=ē(ai)v=otsari(di)t 22 gishōr-gurōr-agrata ev-ahava-vyaparam-acharann-aräti-gaja-ghața-päṭana-visiryyamāņa 23 kripāņa-dhāras-samagra-vigrah-agresaras-san-sahasa-rasikaḥ-paranmukhikṛita 24 Gamga-Yamuna-pāļidhvaja-padadhakka-mahāśabda-chinha (hna)-manikya-matamigaj-adin 25 kurvvan-paraih-palayaminainiaidys katham-api vidhi-vasid-apanito-pi pratäpid-vishaya-praköpam-arajakam utaärayan-Vatsaraia iv-anapthebit-para-abayaka 26 va ta 321 Second Plate, Second Side 27 [d]avagrahan-minggatya sva-bhuj-avashtambba-prasa dhit-äsesha-viśvambhara h 28 tru-mada-bhañjanatvad-udaratvan-niravadyatvad-yas-samasta-bhuvan-asrayas-sakala 29 hētu-pāļidhvaj-ādy-ujva(jjva)la-prājya-räjyō Vijayaditya-Satyasraya-śrī-prithivivallabhamahārājādhirāja-paramēvara Road sabdas tasya. Read gurob. This akshara is partly damaged. prabhur-akhamdita-sakti-trayatväch-chha päramaikvaryya-vyakti
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy