Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 435
________________ EPIGRAPHIA INDICA [Vol. XXXII Fifth Plate 60 tad=agāmibhir=asmad-vamsyair-&nyaiš=cba rājabhir-ayur-aišvaryy-ādināti vilasitam-achi Tāsu-cham61 chalam-avagachchhadbhir-a-chandr-ārka-dbar-ārņava-[sthiti-sama-kālam ya]sas-chichi shubhiḥ sva-datti-ni62 rvvisēsbam paripālaniyan (Fam) [*] uktam cha bhagavatā Vēdavyāsēna Vyāsēna ! Bahubhir=vvasu63 dha bhukta räjabhis-Sagar-ādibbih [l*yasya yasya yadā bhūmis-tasya tasya tadā 64 phalam(lam) | Svam dátum sumahach-chhakyam duḥkham=anyasya pälanarh(nam) [l*] dānam vā pālanan v=ēti dā65 nachhrē(ch=chhrē)yo=nupälanam(nam) Déva-avam tad-visha [m] ghoram na visham visha m=uchyatē [1*] visham=e66 kükinan hanti dēvasvam putra-pautrikam(kam) || Sva-dattām para-dattari va yo harēta vasundharām (rām) [I*] 67 shashtim varsha-sahasrāņi vishthayam jāyatë krimiḥ ||

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512