Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 389
________________ 290 . EPIGRAPHIA INDICA [Vol. XXXII 20 by=āskhalitam bhramanti yaśāmsi kund-éndu-rama-prabhāni || (16*] Sa sriman-Vana mālo=pi rājā (tā] 21 rājiva-lochana[h*] ávēksha (kshya) vinay-opētam tanījam prāpta-yauvanam (16) Chchha (Chha)ttram sasadhara22 dhavalar chāmara-yugal-ānvitam. pradāy=āsmai | anaśana-vidhină vīras=tõjasi ma23 hēsvarė lina[h*) ! [17*] Prāpta-rājyēna tēn=ādha rajñā sri-Viravā(bā)hunā | kulēna kānty, vayasā. Amvā(mbā) nām=ätmanaḥ 24 samā || [18*] Tēn=ödapādi tasyām-araṇāv=iva pāvaka[h*) prayoga-vida Va(Ba) lavarmm=ēti pra25 thitaḥ srimat-tanayaḥ samagra-guna-yuktaḥ ! [19*) Asita-sarõruha-chala-dala-nibha nayana[h] pina-kandharah su-bhu26 ja[h] abhinava-dinakara-kara-bata-vidalita-nava-nalina-kānti-sach-chhaya[h*) ![20*) Gachchbati tithimati kā27 lë sa kadăchit-karmmaņām vispā*]ka-vaśātrājā ruj=ābhi[bhū]to langhita-bhishajā raņa. stambhaḥ ||[21*] Nihsāram saṁsā28 (ram) jala-lava-lolañ=cha jivitam (pu]nsan | viganayya Viravā(ba)hu[h*) karttavyam-achin tayach-chhēkam(sham) | [22*] Atha punyế=hani . Second Plate, Second Side 29 nội[pa]tisætanayan=tam=udagra-vigraham vidhivat kēsari-kisora-sadsisam simghā(ha)sana maulitām-anayat (23*] 30 Ta[d-ana]ntaram-adhigamya prājyam tad-rājyam ajyem=iva vahnih | Va(Ba)lavarmm=āpi didīpē prochchhästsā)rita-sa kala-ripu-timi. 31 raḥ || [24*) Abhavaj-jaya-kari-kumbha-skhalit-ormmēr=amala-väridhēs=tasya | Lauhityasya samīpē tad=ē[va) paitā32 mabar katakam || [25*] Tatra śrīmati Hadappēsvara-nāmani katakē krita-vasatir=utkhat āsi-lata-marichi-ni33 chaya-mēchakitēna vā(bā)hunā ' [v]ijita-Bakala-dik-chakravālo dhiraḥ pradhana bhirur-a yasasi tikshņā ri34 pushu mridutaro gurushu satyaväg-avisamvā(samva)di kļitv=āvikatthana=8thūla-laksho 35 mātā-pitsi-[pā*]d-anudhyāna-dhauta-kalmaśaḥ(shah) ! paramēsvaraḥ paramabhatýārako ma36 hārājādhirājaḥ śri-Va(Ba)lavarmmadēvaḥ kusali ' ! Vārāső-pattana 1 This akshara is redundant. * Cf. Raghuramhéa, III, 16 : adéyam=ăsit=trayam=eva bhupateh lasi-prabhanh chhatram=ubhe cha chamare. • Sandhi has not been observed here. Cf. ibid., VI, 79: kulena käntye vayara navena punais-cha taitelaire pinaya-pradhanaib. *Read Ruradm. This mark of punctuation and others in the following two lines are unnecessary. . There is a floral design here to indionto the reparation of the foregoing introductory part from the grant portion that follows.

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512