Book Title: Epigraphia Indica Vol 32
Author(s): D C Sircar, B Ch Chhabra,
Publisher: Archaeological Survey of India

Previous | Next

Page 352
________________ 261 No. 30] VILASA GRANT OF PROLAYA-NAYAKA 24 lēna yēna nissēshatām gataḥ | Jamadagnyēna Rāmēņa hata-sēshā mahibhritaḥ || [17*] Virōdbhaṭa-bhaṭa 25 8-sō='pi Vira-Rudraḥ pratapavan | ajayat-sapta-kritvas-tar1 nava-laksh-asva-sadhanam (nam) || [18] Niti-prasastō= 2 26 'pi bal-adhikō='pi sahaya-yuktō='pi cha Vira-Rudraḥ | bhagya-kshater-mānusha-mamdalasya Turushka-ba(bha)rtu 27 va(tur-va)satām-ayasīt ! [19] Sa niyamanō nagarim svakiyāṁ Dhillim prayatnad-Yavanēśvarēņa | Sōmō 28 dbhavayaḥ saritaḥ pratire daivad-ayasit-tridas-adhivasam(sam) || [20] Prataparudratigmāmśau lök-amtara-ti Second Plate, Second Side 29 rōhite [] Turushk-amdha-tamisrēņa samākrāṁtam mahitalam(lam) || [21*] Prataparudrēņa param para 30 sto ripun-adharmō Yavanan gato nu | no ched-gate-'smin Yavanais-sah-aiva katham nirābādha-sukham 31 jajrimbhe [22*] Kechid-dhanadhyāḥ paribādhyamānā dhanaya papair-vividhair-upayaiḥ | kechin-nirikshy-aiva cha Parasīkā 32 n paryyatyajan prāṇa-nabhasvatō-'nye || [23] Dvijātayas- tyajita-karma-bandha bhagnaś= cha deva-pratimas-sa 33 mastāḥ| vidvad-varishthais-chira-kala-bhuktas-sarve-'py-apāhārishat-agrahārāḥ || [24*] Attē karshana-labhē pā 34 pair-Yyavanair-balātkārāt | din-ādīna-kuṭumbāḥ krishīvalā nāśam=āpaṁnāḥ || [25*] Dhana dār-ā 35 [dikē] nṛīņām kasmimschid-api vastuni | sv-ayattata-matir-n-ābhūd-bhuvi tasyāṁ mahApa 36 [di] | [26*] [Pēya] surā gō-piśitam cha bhno(bho)jyam lila-vihārō dvija-ghatanam cha | aśrämtam=asid-Yavan-ā 37 dhamānāṁ katham nu jīvēd-bhuvi jīva-lōkaḥ || [27*] Ittham tair-Yyavana-bhaṭaiḥ prabadhyamānam Tailimgam dha 38 rani-talam sur-ari-kalpeḥ(lpaiḥ) | trata (tā)ram kam-api hrid-apy-avimdamānam samtēpē vanam-iva dava-vahni 39 jushtam(shtam) || [28*] Anamtaram samprati yavanim tām-alōkya piḍām-anukampamānaḥams-ävati 40 rno bhagavan-iv-adyaḥ Prōla-kshitisō vasudham bibhartti || [29*] Pursaḥ pa(pu)rāṇasya padad-udirṇnam(rņam) va Third Plate, First Side 41 rnnam(nam) yam=a[huḥ] Kalikala-varyam(ryam) | tatra prasasto Musunuri-vaméo yaj-janmadhāma [pratha] 1 Stha originally engraved has been erased and corrected into sta. The length mark of dra has been cancelled by a cross mark circumscribed by a circle. Saritah is inscribed below the line with the mark of a cross above. • Dhana" is engraved below the line with a cross mark above the line to show its place.

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512