Book Title: Descriptive Catalogue Of Manuscripts Vol 16
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Tantra
[360.
The work consists of s chapters, ( 1 ) पटल ending on fol. 3* ; ( 2 ) पद्धति ending on fol. ro; (3) कवच ending on fol. 11; (4) सहस्रनाम ending on fol. 194 ; and ( 5 ) स्तोत्र ending on fol. r9b, with the 2 last lines and the colophon given on the margin of fol. 19a. It is in praise of राज्ञीदेवी, a form of दुर्गा. It is from रुद्रयामल. Age.- Appears to be very old.
Author.— Anonymous
Begins. fol. 1b
384
श्रीगणेशाय नमः ॥ डों श्रीशैलशिखरासीनं भगवंतमुमापतिं ॥ चंद्रार्धमुकुटोपेतं सोमसूर्याग्निलोचनं ॥ गजचर्मपरीधानं विरूपाक्षं सुराधिपं ॥ गणगंधर्वयक्षेद्र देवासुरनमस्कृतं ॥ नागाभरणभूषाढ्यं ब्रह्माच्युतनमस्कृतं ॥ विहतं जयंतं च पठतं च मुहुर्मुहुः ॥ उत्थाय प्रणता भूत्वा पर्पवृक्षतभैरवी ॥ etc. Ends.-- fol. 19° ( margin )
देव्युवाच
भैरव उवाच
राज्यप्रदं भक्तिकरं सर्वशत्रुनिबर्हनम् । पंचांगमखिलं देव्या न वक्तव्यं दुरात्मने ॥ २० ॥ तव भक्या मयाख्यातं गोपनीयं स्वयोनिवत् ॥
anashriभोघे क्रीतास्मि भवताधुना
पंचांगकथनेनास्या राज्ञा दे ( fol. 19 4 margin ) व्या महेश्वर दास्यस्मि तव भक्तास्मि कृतार्थास्मि जगत्प्रभो भवत्प्रसादाद्देव्यस्मि किमन्यत्कथयामि ते
इदं रहस्य पंचांगं राज्ञा देव्या मयेरितम् लोकानां सिद्धिदं वामात गोपनीयं स्वयोनिवत
इति श्रीरुद्रयामले तंत्रे दशविद्यारहस्ये श्रीराज्ञ्याः स्तवः संपूर्ण संपूर्णमिदं राज्ञोपंचांगं समाप्तं ॥
References.
:
( 1 )Mss. – A- Aufrecht's Catalogus Catalogorum : i, 503b; ii, 118.