Book Title: Descriptive Catalogue Of Manuscripts Vol 16
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
468.] Tantra
489 षडाम्नायपद्धति
Şadāmnāyapaddhati No. 468
1160
1886-92. Size.— 870 in. by 4 in. Extent.-- 25 leaves ; 9 lines to a page ; 30 letters to a line. Description.- Country paper; Devanagari Characters%3, several
handwritings, all legible; paper old, worn out and musty.
The present codex contains the tantric formulas for the worship of guru, various forms of Durga, etc. It is of
similar nature as the Amnāyapaddhati. Age. - Sain. 1849. Author.- Anonymous. Begins.- fol.1
श्रीगणेशाय नमः॥ ॥ श्रीनाथादिगुरुत्रयं गणपतिं पीथत्रयं भैरवं। . सिद्धोघं बढकत्रयं पदयुगं दूतिक्रमं मण्डलं ॥ वीराद्यष्टचतुष्कषष्टिनवकं बीरावलीपंचकं । श्रीमन्मालिनीमंत्रराजसहितं बंदे गुरुमंडलं ॥१॥
ॐ अस्य श्रीस्वगुरुमहामंत्रस्य परब्रह्मऋषिः। देवी गायत्री छंदः । हंसः स्वरूपि स्वगुरुर्देवता । हंबीज । सः शक्तिः । सोहं कीलकं । etc. Ends.-- fol. 25
मूलविद्यापराचातिरहस्ययोगिनी शांभवी श्री० छादशांतसहस्रदलकर्णिकायां सुधाकरकुलाकुलमहाविंदुपीटमध्ये श्रीगुरुपादुकां पुनः पादुकां चरणविद्यां क्लीं ह्रीं श्रीं । योहमस्मीति चरणपादुकां च जपेत् । यथा । हंसः शिवः सोहं ऐं ह्रीं श्रीं क्ती सौः श्रीं १६१४ह ५स ३ हेतोः हंसक्षयलवरी हसाः अमुकानंदनाथश्रीपादुकां पूजयामि नमः॥
इति श्रीनाथादिध्यानसमाप्तं || संवत् १८४९ भाद्रपद शु १२ बुधे
लिखितमिदं काइयां जो. भा References.- Aufrecht refers only to our ms. in his Cat. Cat.
ii,621.
62 [ Tantra]