Book Title: Descriptive Catalogue Of Manuscripts Vol 16
Author(s): Parshuram Krishna Gode
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
526
Tantra
[502.
The work records 1000 names of Hanumat. It forms part of the Parvavyaha of Sudarsanasamhita, of which it is the sth Khanda. Unfortunately, we have not yet discovered a complete copy of Sudarsanasamhita. We know of only the Uttarakhanda of this work mentioned by Mitra in his Notices VII, No. 2284. This Tantric work appears to be mostly devoted to Hanumal, as several Stotras or Kavacas of the latter are ascribed to it (i.e. Sudarsana
samhitā). Age.- Appears to be fairly old. Author.- Anonymous. Begins.-tol. 10
डों श्रीमते रामानुजाय नमः ॥ श्रीगणेशाय नमः ॥ श्रीमुदर्शन उवाच ।
गंधमादनशैलस्य पुण्यस्योपरि संस्थितं ॥ सुखासीनं ब्रह्मपुत्रं वसिष्ठं द्रष्टुमागतः॥१॥ बालखिल्यादयो वामदेवाद्याः परमर्षयः॥ अभ्यागम्य वसिष्टं तं नमस्कृत्य यथाक्रमं ॥२॥
पूजिता ऋषयः सबै तमूचुः प्रियपूर्वकं ॥ बालखिल्या ऊचुः।
हे ब्रह्मन् याचितोऽस्माकं तमेवार्थ शुभप्रदं ॥३॥ अस्मिन् पूर्व हनुमतो विक्रमं जगदुत्तमं ।। त्वामृते का समर्थोत्र हनुमत्कवचं शुभं ॥४॥
विख्यातानि सहस्राणि नामानि विविधानि च ॥ etc. Ends.- fol. 20
तस्मादिदं सुचारित्र्यं नित्यं तद्भक्तिपूर्वकं ॥९१॥ पठन्ननु पठनेति घंटाघोषपूर्वकं ।
बदामीदं निजमिदं निजं शुण्यं तु मौनयः ॥ १८२॥ इति श्रीपूर्वव्यूहे सुदर्शनसंहितायां वशिष्ठबालखिल्यसंवादे श्रीहनुमद्वज्रकवचपूर्वदिव्यसहस्रनामस्तोत्रं पंचमः खंडः समाप्तः ॥ शुभं
ममस्तु । References.- (1) Mss.-- A- Aufrecht's Catalogus Catalogorum :
i, 7533; ii, 18103; iii, 156'.