Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana
View full book text
________________
१३९ ऊयैङ् १४० पूयैङ् १४१ क्नूयैड़ १४२ क्ष्मायैङ्
१४३ स्कायैङ् ओप्यायै वृद्धी
१४४ तायृङ्
१४५ वलि वल्लि १४६ शलि १४७ मलि मल्लि १४८ भलि भल्लि
तन्तुसन्ताने दुर्गन्धविशरणयोः | १७२ घसुङ् शब्दोन्दनयोः १७३ ईहि विधूनने १७४ अङ
१६१ रेटङ् हेषृङ् १६२ पर्षि
४४६
१७५ गर्हि गल्हि
सन्तानपालन योः | १७६ वर्हि वल्हि
१७७ बर्हि ल्ह छादनेषु १७८ वेह जेह
१७९ ब्राङ् १८० ऊहि
संवरणे
चलने च
धारणे
परिभाषणहिंसादानेषु
शब्द संख्यानयोः
१४९ कलि
१५० कल्लि
१५१ तेष्टङ् देषूङ
१५२ षेवृङ् सेवृङ् केवृङ खेटङ् गेवृङ् ग्लेवृङ् पेटङ् प्लेटङ् मेवृङ् म्लेवृङ् |
सेवने
अशब्दे
देवने
१५३ रेवृङ् पवि १५४ काशृङ् १५५ क्लेशि १५६ भाषि च १५७ ईषि १५८ गेषृङ् १५९ येषृङ्
प्रयत्ने
१६० जेषृङ् णेष्टङ् एटङ हेटङ् गती
अव्यक्तशब्दे
१६३ घुघुङ्
स्नेहने कान्तीकरणे प्रमादे
१६४ संसृङ् १६५ कास्टङ्
शब्द कुत्सायाम्
१६६ भासि दुनासि हुम्लाङ दीप्तौ
१६७ रासृङ् णासृङ् शब्दे १६८ सि १६९ भ्यसि
१७० आजू शसुङ्
गती
दीसौ विबाधने
१७१ ग्रसूङ् ग्लसूङ् अदने
कौटिल्ये
भये
इच्छायाम्
व्यक्तायाम्वाचि १८९ दीक्षि गतिहिंसादर्शनेषु अन्विच्छायाम्
१९० ईक्षि
१८१ गाहाँङ १८२ ग्लाहौ १८३ बहुङ् महुङ् वृद्धौ १८४ दक्षि १८५ धुक्षि घिक्षि जीवनेषु १८६ वृक्षि १८७ शिक्षि १९८८ भिक्ष
१ श्रि
२ णीं
३ हंग
४ भृंग
५ धुंग
करणे चेष्टायाम्
fuge, Tal कुत्सने प्राधान्ये परिभाषणहिंसा
वाहङ् प्रयते
निक्षेपे
तर्के
६ डुकुंग
७ हिक्की
८ अग
९ डुयावंग
१० डुपचष
विलोडने ग्रहणे
रौध्ये च सन्दीपनक्लेशन
वरणे
विद्योपादाने
याश्चायाम् मौण्ड्येज्योपनयन
नियमव्रतादेशेषु दर्शने
इति आत्मनेभाषाः ।
सेवायाम्
प्रापणे
हरणे
भरणे
धारणे
करणे
अव्यक्ते शब्दे गतौ च
याञ्चायाम्
पाके

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516