Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana
View full book text
________________
४६३
॥
अदन्तानां गुणो वृद्धिर्यचुरादिश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥ ६ ॥ इतिवृत् गणफलम् । श्विश्रिडीशीयुरुक्षुक्ष्णुणुस्तुभ्यश्च वृगो शृङः ऊदृदन्तयुजादिभ्यः खरान्ता धातवो ऽपरे । पाठ एकस्वराः स्युर्येऽनुखारेत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिची पचिः ॥ २ ॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जिभुजयोर्युजिर्यजि: । ष्वञ्जिरञ्जिरुजयोर्निजिर्विजः षञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥ स्कन्दिविद्यविद्लवित्तयोर्मुदिः स्विद्यतिः शदिसदी भिदिछिदि । तुदी पहिदी विविक्षुदी राधिसाधिसुधयो युधिव्यधी ॥ ४ ॥ afragorरुषः क्रुधिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती ।
आपिना तपिशपिक्षिपितृपो लुम्पतिः सृपिलिपी वपिवपी ॥ ५ ॥ यभिरभिलभियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशयः । स्पृशिम्मृशतिविशतिदृशिशिष्ठशुषयस्त्विषिपिषिविष्ऌकृषितुषिदुषिपुषयः ॥ ६ ॥ लिष्यतिर्द्विषिरतोघसिवसती रोहतिर्लुहिरिहि अनिगदितौ । देग्धिदोग्धिलियोर्मिहिवहती नह्यतिर्दहिरिति स्फुटमनिटः ॥ ७ ॥
इति अनिट् कारिकाः ।
अथ संग्रहश्लोकाः ।
संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ निमित्तमेकमित्यत्र विभत्त्या नाभिधीयते । तद्वदस्तु यदेकत्वम् विभक्तिस्तत्र वर्तते ॥ २ ॥ ऊ मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः ॥ ३ ॥ अविकारो द्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तसन्निभं च प्रतिमादिषु ॥ ४ ॥ आकृतिग्रहणाज्जातिर्लिंगानां न च सर्वभाक् । सकृदाख्यातनिग्रह्या गोत्रं च चरणैः सह ॥ ५ ॥ सखे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥ ६ ॥

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516