Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana

View full book text
Previous | Next

Page 459
________________ ४५३ मदे १९ कृत् २० गृत् ८ विलंती लाभे | ३९ जुडत् गती ९ लुप्लंति छेदने सुखने १० लिपीत् उपदेहे ४१ कडत् इति उभयतोभाषाः। ४२ पृणत् प्रीणने ४३ तुणत् कौटिल्ये ११ कृतैत् छेदने ४४ मृणत् हिंसायाम् १२ खिदंत् परिघाते ४५ गुणत् गतिकौटिल्ययोश्च १३ पिशत् अवयवे ४६ पुणत् शुभे वृत्सुचादिः । ४७ मुणत् प्रतिज्ञाने ४८ कुणत् शब्दोपकरणयोः १४ रिपौत् गती ४९ घुण घूर्णत् भ्रमणे १५ धित् धारणे ५० तैत् हिंसाग्रन्थयोः १६ क्षित् निवासगत्योः ५१ गुदंत् प्रेरणे १७ घूत् प्रेरणे ५२ षदलंत् अवसादने १८ मंत् प्राणत्यागे | ५३ विधत् विधाने विक्षेपे गतौ निगरणे ५४ जुन शुनत् २१ लिखत् स्पर्श अक्षरविन्यासे |५५ छुपत् २२ जर्व झर्वत् कथनयुद्धहिंसादानेषु ५६ रिफत् परिभाषणे २३ त्वचत् संवरणे ५७ तृफ तुंफत् तृसौ ५८ ऋफ रिफत् स्तुती हिंसायाम् २४ रुचत् २५ ओवश्चात् छेदने ५९ दृफ इंफत् उत्क्लेशे २६ ऋछत् इन्द्रियप्रलयमूर्तिभावयोः ६० गुफ गुंफत् ग्रंथने २७ विछत् गती ६१ उभ उभत् पूरणे २८ उछैत् विवासे ६२ शुभ शुभत् शोभार्थे २९ मिछत् उत्क्लेशे ६३ दृभैत् ग्रंथे ३० उछुत् उञ्छे ६४ लुभत् विमोहने ३१ प्रछंत् ज्ञीप्सायाम् ६५ कुरत् शब्दे ३२ उजत् ६६ क्षुरत् विलेखने ३३ सृजंत् विसर्गे ६७ खुरत् छेदने च ३४ रुजोत् भने ६८ घुरत् भीमार्थशब्दयोः ३५ भुजोत् कौटिल्ये ६९ पुरत् अग्रगमने ३६ टुमस्जोत् शुद्धौ | ७० मुरत् संवेष्टने ३७ जर्ज झझेत् परिभाषणे ७१ सुरत् ऐश्वर्यदीस्योर ३८ उज्मात् उत्सर्गे १७२ स्फर स्फलत् स्फुरणे आर्जवे

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516