________________
६ धूगट्
कम्पने ७ स्तूंगटू
आच्छादने ८ बंगद
हिंसायाम् वृगद
वरण इति उभयतोभाषाः।
गतिवृद्ध्योः
श्रवणे टुकुंद
उपतापे
प्रीती ५ स्मंद
पालने च ६ शक्लंट
शक्ती ७ तिक तिग षषट् हिंसायाम् ८ राधं साधंटू संसिद्धौ
१८ खिदिंच दैन्ये १९ युधिंच् सम्प्रहारे २० अनोरुधि कामे २१ बुधि मनिंच ज्ञाने २२ अनिन् प्राणने २३ जनैचि प्रादुर्भावे २४ दीपैचि दीसौ २५ तपिंच ऐश्वर्य वा २६ पुरैचि
आप्यायने २७ घूरै ज्वरैचि
जरायाम् २८ धूरै गूरैचि गतो २९ श्रूरैचि
स्तम्भे ३० तूरैचि
त्वरायाम् ३१ घूरादयो हिंसायाम् च
दाहे ३३ क्लिशिंच उपतापे ३४ लिशिंच अल्पत्वे ३५ काशिच् दीप्तौ ३६ वासिच शब्दे
इति आत्मनेभाषाः। १ शकींच मर्षणे २ शुचूगैच पूतिभावे ३ रञ्जींच रागे ४ शपींच आक्रोशे ५ मृषींच् तितिक्षायाम् ६ नहीं
बन्धने __इति उभयतोभाषाः।
इति दिवादयश्चितो धातवः । १ बुंगट अभिषवे २ पिंगट
बन्धने ३ शिंग्टु निशातने ४ हुर्मिगढ़
प्रक्षेपणे ५चिंगद
चयने
१० आप्लंट् व्यासो ११ तपट्
प्रीणने १२ दम्भूटू
दम्भे
हिंसाकरणयोः १४ धिवुट्
गतो १५ निषाद प्रागल्भ्ये
इति परसैभाषाः।
१ ष्टिघिट् - आस्कन्दने २ अशौटि व्याप्तौ
इति आत्मनेभाषाः। इति स्वादयष्टितो धातवः।
१ तुदीत् २ भ्रस्जीत् ३ क्षिपीत् ४ दिशीत् ५ कृषीत् ६ मुच्छंती ७ षिचीत्
व्यथने पाके प्रेरणे अतिसर्जने विलेखने मोक्षणे क्षरणे