Book Title: Chandraprabha Hemkaumudi
Author(s): Meghvijay
Publisher: Jain Shreyaskar Mandal Mahesana

View full book text
Previous | Next

Page 460
________________ ७३ किल ७४ इलत् ७५ हिलत् ७६ शिल सिलत् ७७ तिलत् ७८ चलत् ७९ चित् ८० विलत् ८१ बिलत् ८२ लित् ८३ मिलत् ८४ स्पृशंत् ८५ रुशं रिशित् ८६ विशंत् ८७ मृत् ८८ लिशं रुषैत् ९४ गुंत् ९५ त् ९६ णूत् ९७ धूत् ९८ कुचत् ९९ व्यचत् बसने बसणे १०६ पुट लुठत् १०७ कुडत् श्वैत्यश्रीडनयोः १०८ कुडत् गतिप्रक्षेपणेषु १०९ गुडत् हा करणे ११० जुडत् उच्छे स्नेहने विलसने भेदने गहने श्लेषणे संस्पर्शे हिंसायाम् प्रवेशने आमर्शने गती ८९ इषत् ९० मिषत् ९१ वृहत् ९२ हौ हौ स्तृहौ स्तूंहौत् हिंसायाम् ९३ कुटत् कौटिल्ये इच्छायाम् स्पर्द्धायाम् उद्यमे पुरीषोत्सर्गे गतिस्थैर्ययोः स्तवने विधूनने संकोचने व्याजीकरणे १०० गुजत् १०१ घुटत् १०२ चुट छुट त्रुटत् छेदने १०३ तुदत् १०४ मुटत् १०५ स्फुटत् शब्दे प्रतीघाते ४५४ कलहकर्मणि आक्षेपप्रमर्दनयोः विकसने संश्लेषणे घसने बाल्ये च रक्षायाम् बंधने १११ तुडत् तोडने ११२ लुड घुड स्थुडत् संघरणे ११३ बुडत् उत्सर्गे च ११४ ब्रुड भ्रुडत् ११५ टुड हुड ११६ चुणत् ११७ डिपत् ११८ छुरत् ११९ स्फुरत् १२० स्फुलत् संघाते डत् निमज्जने इति परस्मैभाषाः । १२३ त् १२४ दृत् १२५ धुंङ्गत् १२६ ओविजैति १२७ ओलजैङ्ग १२८ वर्जित् १२९ जुषैति छेदने क्षेपे १२१ कुंड क्रुत शब्दे १२२ गुरैति उद्यमे १ रुपी २ रिपी ३ विपी छेदने स्फुरणे संचये च ४ युपी ५ पी ६ भिपी घृतकुटादिः । व्यायामे आदरे स्थाने इति आत्मनेभाषाः । इति तुदादयस्तितो धातवः । भयचलनयोः ओलस्जैति व्रीडे सङ्गे प्रीतिसेवनयोः आवरणे विरेचने पृथग्भावे योगे संपेषे विदारणे

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516