________________
४५९
१ युणि जुगुप्सायाम् ३४ भर्सिण संतर्जने २ गृणि विज्ञाने
३५ यक्षिण् पूजायाम् ३ चचिण् प्रलम्भने
इति आत्मनेभाषाः। ४ कुटिए
प्रतापने ५ मदिण् तृप्तियोगे
इतो अदन्ताः । ६ विदिण् चेतनाख्याननिवासेषु। १ अङ्कण लक्षणे ७ मनिण स्तम्भे २ ब्लेषक
दर्शने ८ बलि भलिण आभण्डने ३ सुख दुःखण् तक्रियायाम् ९ दिविण् परिकूजने
४ अङ्गण
पदलक्षणयोः १० वृषि शक्तिबन्धे ५ अधण्
पापकरणे ११ कुत्सिः अवक्षेपे
६ रचण्
प्रतियत्ने १२ लक्षिण आलोचने ७ सूचण्
पैशुन्ये १३ हिष्कि किष्किण हिंसायाम् | ८ भाजण् पृथक्कर्मणि १४ निष्किण परिमाणे ९ सभाजण् प्रीतिसेवनयोः १५ तर्जिण् संतर्जने
१० लज लजुण् प्रकाशने १६ कूटिण् अप्रमादे ११ कूटण्
दाहे १७ त्रुटिण् छेदने
१२ पट वटुण् ग्रन्थे १८ शठिण् श्लाघायाम् १३ खेटण्
भक्षणे १९ कूणि पूरणे १४ खोट
क्षेपे २० भ्रूणिण आशंसायाम् १५ पुटण्
संसर्गे २१ चितिण् संवेदने
१६ वटुण विभेजना २२ बस्ति गंधिण् अर्दने
१७ शठ श्वठण् सम्यग्भाषणे २३ डपि डिपि पि हिडि डंभि १८ दण्ड
दण्डनिपातने डिभिण् संघाते
१९ व्रण
गात्रविचूर्णने २४ स्यमिण वितर्के
२० वर्ण
वर्णक्रियाविस्तार २५ शमिण आलोचने
गुणवचनेषु २६ कुस्मिण कुस्मयने २१ पर्ण
हरितभावे २७ गुरिण उद्यमे २२ कर्ण
भेदे २८ तंत्रिण कुटुम्बधारणे . २३ तूणण्
संकोचने २९ मंत्रिम् गुप्तभाषणे २४ गणण्
सङ्ख्याने ३० ललिण ईप्सायाम् २५ कुण गुण केतण् आमश्रणे ३१ स्पशिण ग्रहणश्लेषणयोः २६ पत्तण
गती वा ३२ दंशिण दशने | २७ वात
गतिसुखसेवनयोः ३३ दसिण् दर्शने च ।२८ कथण
वाक्यप्रबन्धे