________________
४५५
योधने
क्लेदने
कम्पने
७ छिदंपी द्वैधीकरणे २ मनूयि ८ जछुदृपी दीप्तिदेवनयोः
इति आत्मनेभाषाः। ९ ऊतृदृपी हिंसानादरयोः
इति तनादयो यितोधातवः इति उभयतोभाषाः।
१ डुक्रीगश
द्रव्यविनिमये
२ किंगश बन्धने १. पृचैप् संपर्के
३ प्रींग
तृप्तिकान्त्योः ११ चैप् वरणे
४ श्रींगश पाके १२ तंबू तंजौप संकोचने
५ मींगश हिंसायाम् १३ भंजौप् आमर्दने
६ युंगश बन्धने १४ भुजंप पालनाभ्यवहारयोः
७ स्कुंगश आप्रवणे १५ अंजीप् व्यक्तिम्रक्षणकान्तिगतिषु
८ कुंगश शब्दे १६ ओविजैप् भयचलनयोः
९दूगश
हिंसायाम् १७ कृतप्
संवेष्टने
१० ग्रहीश उपादाने १८ उंदै
११ पूगश
पवने १९ शिष्लंए विशेषणे
१२ लूगश छेदने २० पिष्लंए संचूर्णने १३ धूगश २१ हिसु तहप हिंसायाम १४ स्तृगश आच्छादने
इति परस्मैभाषाः। १५ कृगश हिंसायाम् २२ खिदिए दैन्ये
१६ वृरश
वरणे २३ विदिप विचारणे
इति उभयतोभाषाः। २४ त्रिइंधैपि दीप्ती
१ ज्यांश हानी इति आत्मनेभाषाः ।
२ रीश
गतिरेषणयोः इति रुधादयः पितोधातवः
३ लींश
श्लेषणे ४ ब्लींश
वरणे १ तनूयी विस्तारे
गती २ षणूयी दाने
६ कृ मृ शृश हिंसायाम् ३ क्षणू क्षिणूयी हिंसायाम्
पालनपूरणयोः ४ ऋणूयी गतौ
भरणे ५ तृणूयी अदने ९ भृश
भजेने च ६ घृणूयी दीती
विदारणे इति उभयतोभाषाः।
११ अंश
वयोहानी १२ नृश
नये १ वनूयि याचने. | १३ श
शब्दे
५ प्लींश
Imrnal