________________
पूरणे स्त्रवणे
कुहने
रोषे
१४ ऋश गतो १ चुरण
स्तेये वृप्वादिः।
२ पृण वृत्त्वादिः।
३ घृण
४ शुक्ल वलण भाषणे १५ज्ञांश
अवबोधने
५ नक्क धक्कण नाशने १६ दिंष्श हिंसायाम् ६ चक्क चुकण व्यथने १७ ब्रीश बरणे
बन्धने १८ भ्रीश भरणे ८ अकेण
स्तवने १९ हेठश
भूतप्रादुर्भावे ९ पिचण २० मृडश सुखने १० पचुण
विस्तारे २१ श्रन्थश विमोचनप्रतिहर्षणयोः। ११ म्लेछ
म्लेछने २२ मन्थश विलोडने १२ ऊर्जण् बलप्राणनयोः २३ ग्रन्थश
संदर्भ
१३ युज पिजुण हिंसाबलदाननिके २४ कुन्धरा संक्लेशे
तनेषु २५ मृदश
क्षोदे
१४ क्षुजुण् कृच्छ्रजीवने २६ गुधश
१५ पूजण्
पूजायाम्
१६ गज मार्जण् शब्दे २७ बन्धश बन्धने
१७ तिजण् निशाने २८ क्षुभश संचलने
१८ वज ब्रजण मार्गणसंस्कारगत्योः २९ णभ तुभश हिंसायाम्
१९ रुजण् हिंसायाम् ३० खयश हेठम् चत
२० नटण्
अवस्यन्दने ३१ क्लिशोश विबाधने
२१ तुट चुट चुटु छुटुण् छेदने ३२ अशश भोजने
२२ कुद्दण्
कुत्सने च आभीक्षण्ये
२३ पुट्ट चुदृ षुद्दण् अल्पीभावे ३४ विषश विप्रयोगे
२४ पुट मुटण् संचूर्णने ३५ पुष लुषश लेहसेचनपूरणेषु
२५ अस्मिटण अनादरे ३६ मुषश स्तेये
२६ लुण्टण् स्तेयेच ३७ पुषश
२७ लिटण लेहने ३८ कुषश निष्कर्षे
२८ घण
चलने ३९ ध्रसुश
२९ खण्
संचरणे इति परस्मैभाषाः।
३० षह स्फिट्टण
हिंसायाम्
३१ स्फुटण् परिहासे १ वृश सम्भक्तो
३२ कीटण् वर्णने इति आत्मनेभाषाः।
३३ वटुण्
विभाजने इति ज्यादयः शितोधातवः ३४ रुटण्
रोषे ३५ शठ श्वठुण संस्कारगत्योः
MUNA
पुष्टी