________________
wikiskisali,
शुद्धौ
कुत्सित गती
३६ खन
अवतंसने | २७ भिष्वपंक शये ३७ चन हिंसायाम्
२८ अन श्वसक प्राणने ३८ ज्वर
रोगे २९ जक्षक
भक्षहसनयोः ३९ चल
कम्पने
३० दरिद्राक् दुर्गती ४० हल ह्मल चलने
३१ जागृक निद्राक्षये ४१ ज्वल
दीसौ च
३२ चकासक् दीप्तौ वृत् घटादिः।
३३ शासूक्
अनुशिष्टी इति भ्वादयो निरनुबन्धा धातवः समाप्ताः ॥
३४ वचंक
भाषणे
३५ मृजौक १ अदं प्सांक भक्षणे
३६ सस्तुक
खमे २ भांक दीप्तौ ३७ विद्क
ज्ञाने ३ यांक प्रापणे
३८ हनंक हिंसागत्योः ४ वांक गतिगन्धनयोः ३९ वशक
कान्तौ ५ णांक शोचे ४० असूक
भुवि ६ श्रांक पाके ४१ षसक
स्वप्ने ७ द्रांक
४२ यङ्लुप् ८ पांक रक्षणे
इति परस्मैभाषाः । ९ लांक
आदाने १. रांक
दाने ११ दांवक लवने
अध्ययने १२ ख्यांक प्रकथने
२ शीक
खने १३ प्रांक पूरणे
३ हनुंक अपनयने १४ मांक माने ४ षूडौक्
प्राणिगर्भविमोचने १५ इंक
५ पृचै पृजुङ पिजुकि संपर्चने १६ इंक गतो ६ वृजकिं
वर्जने १७ वीक प्रजनकान्त्यसनखादने च । ७ णिजुकिं विशुद्धौ १८ युंक अभिगमे
८ शिजुकि अव्यक्त शब्दे १९ पुंक
प्रसवैश्वर्ययोः ९ इडिक स्तुती २० तुक वृत्तिहिंसापूरणेषु १० ईरिक्
गतिकंपनयोः २१ युक मिश्रणे ११ ईशिक
ऐश्वर्य २२ णुक स्तुती १२ चसिक
आच्छादने २३ क्ष्णुक
तेजने
१३ आशास्त्रकि इच्छायाम् २४ शुक् प्रस्रवने
१४ आसिक् उपवेशने २५ टुक्षुरु कुंक शब्दे
१५ कसुकि गतिसातनयोः अश्रुविमोचने 1१६ णिमुकि चुंबने 2 चं. प्र. ५५
स्मरणे.