Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 8
________________ श्री चैत्यवंदनचतुर्विंशतिः । [३] अचिरात् सुचिरार्जितपापहरं भविनां भवहारकभावधरम् । दमिनां हृदये रमणं शरणं विबुधानतपादसरोजयुगम् ॥२॥ जगतामहितं सुहितं सुखदं गुणिभिर्गणितं गुणदं गुणिनम् । न कथं सुभजेयमहन्तमिभं मदनादिकमूलसमूलकषम् ॥३॥ (३) श्रीसंभवनाथजिनचैत्यवन्दनम् ( मन्दाक्रान्ता) सेनासूनुं गुणगणधरं पावनी यस्य वाणी संसाराब्धेर्भवभयहरा तारयत्येव भव्यान् । शक्रेशाद्यैस्सुरगिरिवरे निर्मितश्चाभिषेकः पूज्यं वन्दे सुरनरनतं संभवं तं जिनेन्द्रम् ॥१॥ दिव्यं ज्योतिस्तिमिरनिवहं हन्ति यस्य क्षणेन । लोकालोकप्रथितमहिमात्यन्तभास्वत् स्वरूपम् ज्ञेयं ध्येयं विभुपदधरं सार्वभौमैमुनीशैः ___तं तोष्टोमि प्रवरपदवी प्राप्तुकामः प्रकामम् ॥२॥ ३ “मन्दाक्रान्ता जलधिषडगैम्भौं नतो ताद्गुरू चेत्” इति लक्षणम् । यत्र पादे म-भ-न-त-तगणास्ततो द्वौ गुरू चेदेवं चतुर्थषष्ठसप्तमेषु विरामश्च सा मन्दाक्रान्तेत्यर्थः । श्लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पादो बोध्यः ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40