Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 30
________________ श्री चैत्यवंदनचतुर्विंशतिः उदन्वतेवाखिल निर्झरिण्यः महानतस्त्वं सकलार्थवित्सु अनर्घरत्नत्रितयं जगत्यां त्रिशल्यनाशे प्रथितं त्रिशूलम् । उपाधिहारि त्वयका व्यकाशि प्रकृष्टलब्धि प्रणमाम्यतस्त्वाम् ( २५ ) श्री सीमंधर जिन चैत्यवंदनम् ( वातोर्मी ५ ) २५ पञ्चत्रिंशद्गुणपूर्णां गिरन्ते मृद्वीं मृद्व सुरगेयां मनोज्ञाम् श्रृण्वन् श्रृण्वन् सुखपाथोधिमग्नो युष्मद्वयानं मम पापं प्रहर्तृ प्राकटयं ते गुणपुञ्जो बिभर्त्ति । भक्त्याsहं स्यां प्रभुसीमंधर ! द्राक् ॥ १ ॥ नाम्नाsह्लादोऽमरसौख्याद्विशेषो [ २५ ] नित्यं सेवे चरणाम्भोजयुग्मम् 11 8 11 11 4 11 ॥ २ ॥ २५ " वातोर्मी गदिताम्भौतगौगः " इति लक्षणम् | यत्र म-भ-तगणास्ततो गुरु द्वयं च चेत् सा वातोर्मीत्युच्यते । अस्मिन् श्लोके एकादशाक्षरपरिमितः पादो बोध्यः ॥

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40