Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 33
________________ [ २८ ] श्रीमद्विजयलब्धिसूरीश्वर प्रणीता ( २८ ) श्री पर्युषण पर्व चैत्यवन्दनम् ( स्रग्विणी ) प्राणिनां वार्षिकं पर्व सन्तारकं वारकं कर्मणामापदां हारकम् । नाशकं दुर्गतेः संपदां कारकं सर्वपर्वोत्तमं संसृतेः पारकम् स्वर्गसंदायकं सद्गुणस्मारकं प्रेरकं ज्योतिषां दुर्हृदां दारकम् । रक्षकं मृत्युतो दुर्मतेर्भञ्जकं तीर्थपैः प्रोक्तमेतद्ध्रुवं सेव्यताम् ( युग्मम् ) ॥ २ ॥ यस्य सेवामृते नारकं चारकं संधृतं भूरिशो जन्तुना दृश्यते क्लेशहृच्छुद्धिकृद् भीतिहृन्मुक्तिकृत् भावुकं भावतस्तद्भजन्तां जनाः यत्र तीर्थंकराणां चरित्रं महद् गीयते श्रयते भाग्यवद्भिर्जनैः । पट्टपंक्तिर्मुनेशिक्षण वर्ण्यते ॥ १ ॥ भावुकं भावतः तद्भजन्तां जनाः 11 3 11 118 11 २८ " रैश्चतुर्भिर्युतास्रगविणी सम्मता” इति लक्षणम् । यत्र चत्वारो र गणास्स्युः सा स्रग्विणीत्युच्यते । अस्मिन् श्लोके द्वादशाक्षरपरिमाणचरणमवसेयम् ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40