Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
Catalog link: https://jainqq.org/explore/007264/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ चैत्यवन्दनचतुर्विंशतिः । प्रणेता श्रीमद्विजयलब्धिसूरीश्वरजी महाराजः ---- Page #2 -------------------------------------------------------------------------- ________________ JBORBO......... ................ श्री लब्धिसूरीश्वर जैन ग्रन्थमालायाः अष्टमो मणि: [ ८ ] जैनरत्न व्याख्यानवाचस्पति कविकुलकिरीट सूरिसार्वभौम जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वर - fo 1900 विरचिता श्री चैत्यवन्दनचतुर्विंशतिः । ........................... जीवरक्षाप्रचारकाचार्यवर्य श्रीमद्विजयगंभीरसूरि वरोपदिष्ट-मद्रास जैन संघार्षितार्थ साहाय्येन प्रकाशप्रापयित्री श्री लब्धिसूरीश्वर जैन ग्रन्थमाला | वीर सं. २४६५ विक्रम १९९५ >●●●●●●●............................................ मूल्यमाणकद्वयम् *.................................... 100000........ आत्म सं. ४४ ........................................................ 1......................... Page #3 -------------------------------------------------------------------------- ________________ ०० .0000, oOORPOORPOOOD MOOOORNOON प्राप्तिस्थानं प्रकाशकश्च- . . चंदुलाल जमनादास शाह छाणी-(वडोदरा स्टेट). 0.0000 0.0000 0.0000 0. .००० O0000 000. 000000000000000000000 0000000000000००००००००००००000000000000000000 H०००००००००००००00000000 + . 0 0000000000000. . . ०००००००००००००००००००००००००००००००० ०००००0000000008 इस्वी सन १९३९ प्रतयः १००० 88000000000०००० °0000000000000000000000000000. .0000000०००० ००००००००००००000000000000000 0000000000000000000000000000 Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ ₹900000000000000000000000000000 ००Gale Ao deềeeeeeeeeeee deeeeeeeeeea 40000000000000000000000000000000000000 000000000000००००००००००००००००००००000000000000000000GESC ००००००००००००००००००००CsD 290000000000000000000000000000000000000000000000000000 100000000000 0000003 जैनरत्न व्या. वा. कविकुलकिरीट सूरिसार्वभौम जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वरजी महाराज. १००००००००००००००००००००००००००० % 3 5 29.000000000000००००००००००००००० श्री महोदय प्रेस-भावनगर. Page #6 -------------------------------------------------------------------------- ________________ चैत्यवन्दनचतुर्विंशतिः । ( १ ) श्री आदिनाथजिनचैत्यवन्दनम् ( द्रुतविलम्बितम् ) प्रथमतीर्थपतिं प्रथमं मुनिं निचितपापतमोभरभास्करम् | अनतिपातिपदस्य विधायकं निखिलसौख्यविलासकरं परम् ।। १ । १ “ द्रुतविलम्बितमाहनभौ भरौ ” इति लक्षणम् । यत्र पादे न-भ-भ-रंगणा भवन्ति तद् द्रुतविलम्बितमित्युच्यत इत्यर्थः । पादे चात्र द्वादशाक्षराणि भवन्ति । तत्राष्टौ गणाः-भ-ज-स-य-र-त-म-नगणाः । आदिगुरुः-लघुद्वयं च यत्र स भगणः (s || भगणः ), आद्यन्तयोर्लघुर्मध्ये गुरुश्च यत्र स जगणः (Is | जगणः ), आद्यद्वयं लघुरन्ते गुरुर्यत्र स सगणः (॥ s सगणः ), यत्र च प्रथमो लघुरन्त्यौ च द्वौ गुरू स यगणः ( Iss यगणः ), यत्राद्यन्तयोर्गुरूर्मध्ये लघुश्च स रगणः ( ऽ । ऽ रगण: ), यत्र प्रथमौ द्वौ गुरु तृतीयो लघुश्च स - Page #7 -------------------------------------------------------------------------- ________________ [२] श्रीमद्विजयलब्धिसूरीश्वरप्रणीताजगदनीहितदुःखविदारक प्रवरबुद्धिरमोदयधारकम् । शुचिगुणैर्जगदुज्ज्वलकारकं वितथकार्यविकारविनाशकम् ॥२॥ नतसुरासुरनाथसमाजकं । सकलसन्मतिभावविकाशकम् । हृदयमाथकमन्मथमाथकं नमत नाथमनाथसहायकम् [विशेषकम् ] ॥३॥ श्रीअजितनाथचैत्यवन्दनम् ( तोटकम् ) विजयासुतवन्दनतोऽतिभवा जगतीह समीहितभावधरा । जनताऽजनि मोक्षविलासपरा प्रणमामि ततोऽहमिमं प्रमुदा ॥१॥ तगणः (55। तगणः), यत्र वर्णत्रयमपि गुरुः स मगणः (sss मगण:), एवं वर्णास्त्रयोऽपि लघवश्वेत् स नगणो बोध्यः (। नगणः) - गु इति ग इति च गुरोरसंज्ञा, लु इति ल इति च लघोस्संज्ञा 'संयुक्ताचं दीर्घ सानुस्वारं विसर्गसंमिश्रं विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन' ॥ इति लक्षणेन गुरुर्बोध्यः, तदितरो वर्णस्तु लघुरवसेयः॥ - २ " इह तोटकमम्बुधिसैः प्रमितम्” इति लक्षणम् । यत्र पादे चत्वारः सगणास्सन्ति तत् तोटकमित्यर्थः । श्लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ॥ Page #8 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः । [३] अचिरात् सुचिरार्जितपापहरं भविनां भवहारकभावधरम् । दमिनां हृदये रमणं शरणं विबुधानतपादसरोजयुगम् ॥२॥ जगतामहितं सुहितं सुखदं गुणिभिर्गणितं गुणदं गुणिनम् । न कथं सुभजेयमहन्तमिभं मदनादिकमूलसमूलकषम् ॥३॥ (३) श्रीसंभवनाथजिनचैत्यवन्दनम् ( मन्दाक्रान्ता) सेनासूनुं गुणगणधरं पावनी यस्य वाणी संसाराब्धेर्भवभयहरा तारयत्येव भव्यान् । शक्रेशाद्यैस्सुरगिरिवरे निर्मितश्चाभिषेकः पूज्यं वन्दे सुरनरनतं संभवं तं जिनेन्द्रम् ॥१॥ दिव्यं ज्योतिस्तिमिरनिवहं हन्ति यस्य क्षणेन । लोकालोकप्रथितमहिमात्यन्तभास्वत् स्वरूपम् ज्ञेयं ध्येयं विभुपदधरं सार्वभौमैमुनीशैः ___तं तोष्टोमि प्रवरपदवी प्राप्तुकामः प्रकामम् ॥२॥ ३ “मन्दाक्रान्ता जलधिषडगैम्भौं नतो ताद्गुरू चेत्” इति लक्षणम् । यत्र पादे म-भ-न-त-तगणास्ततो द्वौ गुरू चेदेवं चतुर्थषष्ठसप्तमेषु विरामश्च सा मन्दाक्रान्तेत्यर्थः । श्लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पादो बोध्यः । Page #9 -------------------------------------------------------------------------- ________________ [४] श्रीमद्विविजयलब्धिसूरीश्वरप्रणीताआत्मारामं कमलविमलं विश्वलब्धिस्वरूपं ज्ञानागारं वरमतिकरं योगिनां गभ्यरूपम् । शान्तं दान्तं विशदयशसं तीर्णसंसारकूपं तायाङ्कन्तं मनसिजहरं नौमि विश्वस्य भूपम् ॥३॥ (४) श्रीअभिनन्दननाथचैत्यवन्दनम् (शिखरिणी' ) न कश्चित् संसारे शरणमिह तं साम्बरिमृते गुणच्छाया यस्य प्रबलविषयातापहरमा । सदा जापात् पापं प्रभवति न च प्राणिनिवहे निरातङ्गं देवं भज हतदरं सौख्यभवनम् ॥१॥ विशेषज्ञ वैद्यं विमलनयनं चन्द्रवदनं महारोगारीणां हरणविषये प्राप्तयशसम् । महागोपं वन्दे वितिमिरकर भाग्यभवनं भवाब्धेनिस्तारे सबलतरणिं मुक्तिगमकम् ॥२॥ ४"रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी" इति लक्षणम् । यत्र पादे य-म-न-स-भगणास्ततो लघुगुरुश्चदेवं षडेकादशसु विरामश्च सा शिखरिणीत्यर्थः । श्लोकेऽस्मिन् सप्तदशाक्षरपरिमितः पादो ज्ञेयः ॥ Page #10 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विशतिः [५] नमाम्यात्मारामं कमलचरणं लब्धिवरदं वनौकश्चिह्नन्तं कनककिरणं दिव्यतनुकम् । नयन्तं विज्ञानं भविकपटलं भावुकपरं जगद्वन्द्यो योऽस्मिन् दिवि भुवि जने ख्यातमहिमा ॥३॥ (५) श्रीसुमतिनाथचैत्यवन्दनम् ( शार्दूलविक्रीडितम् ) भक्त्या नौमि जिनं सदा शिवकरं दिव्यप्रभाभासुरं तं तत्तत्त्वविचारसारशरणं मोहाब्धिसंशोषकम् । ज्ञानोद्योतकरो गुणाकरगिरौ भास्वानिवाभासते यो द्युत्या भुवने प्रकाशनिवहं विस्तारयन् सर्वदा ॥ १ ॥ नाम्ना यः सुमतिप्रभुर्मदनहा विश्वेशविद्यालयो भास्वान् पूर्वगिराविवात्र हरति व्यारुह्य तीर्थाचलम् । अज्ञानात्मतमोभरं प्रतिदिनं सद्धर्मभव्यात्मनां तं भूम्यामुपकारधूर्वहचणं भक्त्यार्चयाम्यन्वहम् ॥२॥ ५ “ सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्"इति लक्षणम् । यत्र पादे म.स.ज-स-त तगणा गुरुसहिताश्च चेत् द्वादशसप्तमेषु विरामश्च तत् शार्दूलविक्रीडितमित्यर्थः। श्लोकेऽस्मिन् एकोनविंशत्यक्षरपरिमितः पादो बोध्यः ।। Page #11 -------------------------------------------------------------------------- ________________ श्रीमद्विविजयलब्धिसूरीश्वर प्रणीता में [ ६ ] क्रौञ्चाङ्कं सुगुणालयं जिनवरं सन्तीर्णदुःखार्णवं आत्मारामपरं विकासकमलं यच्चक्षुषा निर्जितम् । तं लब्ध्यालयमाप्तमन्वहमहं सार्वं जगत्पावनं - मेघात्मोद्भवमार्यधर्मकरणात् सर्वार्थमुख्यं भजे ( ६ ) श्रीपद्मप्रभचैत्यवन्दनम् ( वसन्ततिलक ). पाद्मप्रभं सुरनराधिपसेव्यमानं लोकैरगम्य महिमाधिकसौख्यकारि । ज्ञानप्रदाय्यखिलकर्मतमः प्रहारि ॥ ३ ॥ नौमि द्वयं चरणयोश्चरणप्रचारि ॥ १ ॥ संसारदुर्जयपयोनिधियानपात्रं सम्यक्त्वसारसुखदं परमं पुमांसम् । नेत्राब्जभास्करमनङ्गविभङ्गबीजं सेवे सुरासुरवरार्चित पूतगात्रम् चञ्चत्प्रकाशनिहतारितमोनिकार्यं विस्तारितातिविशदागमतत्त्वरूपम् । 66 ६ उक्ता वसन्ततिलका तभजा जगौ गः " इति लक्षणम् । यत्र पादे त-भ-ज-जगणास्ततो द्वौ गुरू च चेत् सा वसन्ततिलकेत्यर्थः । श्लोकेऽस्मिन् चतुर्दशाक्षरपरिमितः पादो विज्ञेयः ॥ ॥ २ ॥ Page #12 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः [५] स्याद्वादभङ्गरचनार्पितसत्यबोधं पद्मप्रभं प्रतिदिनं प्रणमामि भक्त्या ॥३॥ (७) श्रीसुपार्श्वनाथचैत्यवन्दनम् ( मालिनी) विततविमलभावः शुद्धशान्तस्वभावो दिनकर इव नाथो दुर्मतिध्वान्तनाशी । स्वपरसमय सिद्धप्राणितत्त्वप्रकाशी निखिलगुणगणानामाकरः श्रीजिनेशः ॥१॥ रिपुदलमिव चक्री सर्वरोगादिशत्रून् __परिहरति जिनेशो धूतनिःशेषपापः। . - भविजनसुखकारी शुद्धचारित्रधारी जयति विदितसारःप्राणिरक्षाप्रचारः॥२॥युग्मम् ।। विकचकमलनेत्रं पूर्णचन्द्रानन न्तं .. चरणकरणगेहं प्राप्तसौन्दर्यदेहम् । भविजननुतपादं ध्वस्तसर्वप्रमादं भजत भविकजीवाः श्रीसुपाचं जिनेन्द्रम् ॥ ३॥ ७ " ननमयययुतेयं मालिनी भोगिलोकैः” इति लक्षणम् । यत्र पादे न-न-म-य-यगणा भवन्ति अष्टसप्तभिर्विरामश्च सा मालिनीत्यर्थः । श्लोकेऽस्मिन् पञ्चदशाक्षरपरिमितः पादो बोध्यः॥ Page #13 -------------------------------------------------------------------------- ________________ [ ] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता (८) श्रीचन्द्रप्रभचैत्यवन्दनम् (पञ्चचामरम्) नमामि चन्द्रनामतः प्रभाधिकं प्रभुं वरं शुभात्मतीक्ष्णचिन्तनाजितारिमोहमुद्भभटम् । अवाप्तकेवलोवलप्रभाप्रसारभासुरं नतासुरामरेश्वरं विकाशिपादपङ्कजम् ॥१॥ अनङ्गरङ्गभञ्जकं विशुद्धबुद्धिरञ्जकं विलुप्तसर्वरागकं जगद्विकारनाशकम् । विशुद्धधर्मदायकं कुकर्मनाशसायक श्रयामि मुक्तिगामुकं वितीर्णसर्वभावुकम् ॥२॥ अवद्यवर्गभेदकं सुखापवर्गकारक विशिष्टसौख्यधारकं विनीतदुःखवारकम् । अनादिदोषहारकं चरित्रबोधिदानतः स्तवीमि तारकं परं मिथोऽदयातमोहरम् ॥३॥ ८" जरौ अजागुरष्टभिर्यतिश्च पञ्चचामरम्” इति लक्षणम् । यत्र पादे ज-र-ज-र-जगणाः सगुरवश्चेत् एवमष्टभि विरामश्च तत् पञ्चचामरम् । श्लोकेऽस्मिन् षोडशाक्षरपरिमिता पादो विज्ञेयः ॥ Page #14 -------------------------------------------------------------------------- ________________ श्रीः चैत्यवंदनचतुर्विंशतिः ( ९ ) श्रीसुविधिनाथचैत्यवन्दनम् ( उपजाति: ' ) नताखिलाखण्डलमौलिरत्न विश्वस्त मोहारिबल ! प्रकामं प्रभाच्छटाद्योतकपादपद्म ! | लोके जय त्वं सुविधे ! जिनेन्द्र ! ॥ १ ॥ श्रुतेर्गुणानां श्रवणे पवित्रे त्वद्दर्शनाक्षेत्रमवाप्तशुद्धि त्वन्नामजापाद्धृदयं विशुद्धम् । त्रिलाभदं त्वां न कथं भजेयम् ? ॥ २ ॥ अनन्तकारुण्यविशिष्टसत्त्वात् [s] सत्वानशेषान् शिवपूर्निनीषो ! | निकाच्य तीर्थङ्करनामभावं जगज्जनानां शिवदाय्यभूत्वम् ॥ ३ ॥ ९ " अनन्तरोदीरित लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणम् । यस्या पादेषु उपेन्द्रवज्रायाः इन्द्रवज्रायाश्चलक्षणं भवेत् सोपाजातिरित्यर्थः । इन्द्रवज्रोपेन्द्रवज्रयो लक्षणमये द्रष्टव्यम् ॥ Page #15 -------------------------------------------------------------------------- ________________ [१०] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१०) श्रीशीतलनाथचैत्यवन्दनम् ( स्रग्धरा ) विज्ञानाम्भोधरं त्वां मदनदहनतस्तप्तभव्यात्मभूम्यां वर्षन्तं ज्ञानतोयं सुखकरचरणोत्पत्तिहेतुं निरीहम् । तृप्ता ज्ञानाम्बुपानाद्विबुधगुणिजना भावतः शान्तचित्ता नित्यं हर्षाद् भजन्ते विपुलगुणधरं शीतलं श्रीजिनेन्द्रम् ॥१॥ नन्दाकुक्षिप्रसूतो दृढरथनृपतेर्नन्दनो ज्ञानदाता विश्वे विज्ञानशाली *प्रकृतितिमिरहा तत्त्वपीयूषपूर्णः । भव्यानां भक्तिभाजां मनसिजहरणे यो महेशस्वरूपो नित्यानन्दप्रसिद्ध परमशुभकरं नन्नमीमि प्रकामम् ॥ २ ॥ श्रद्धा त्वत्पादपद्मे स्मृतिरपि मम ते शासनस्य प्रभूता त्वय्यर्चा नित्यमीहे नयनयुगलकं दर्शनाते प्रसन्नम् । संस्तुत्यान्ते प्रसक्तं गुणगणरसिकं मानसं मे प्रशस्तं जिह्वाकर्णौ पवित्रौ ग्रहणश्रवणतस्त्वद्गुणानां सदैव ॥ ३ ॥ १० "नभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेऽयम्" इति लक्षणम् । यत्र पादे म-र-भ-न-य-य-यगणास्सन्ति सा स्रग्धरेत्यर्थः । अस्य वृत्तस्य सप्तमे सप्तमे सप्तमे यतिः । श्लोकेऽस्मिन् एकविंशत्यक्षरप्रमितः पादो बोध्यः।*कर्मप्रकृतिरित्यर्थः Page #16 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः ( ११) श्रीश्रेयांसनाथचैत्यवन्दम् ( हरिणी") अवधिरहिता दुःखावस्था विशाल! विनाशिता तव गुणगणस्मृत्योदग्रा समूलतया त्वया । अगणितगुणश्रीश्रेयांस ! प्रबोधविधायक ! __ तदुपकृतिका मालां सारां वहामि जिनेश्वर! ॥१॥ कुसुमधनुपः शक्तिर्यस्मात् विनष्टमहोदया विकसितमतिर्यस्य ध्यानात् दयाविषये सदा । प्रभवति मृतिर्नेयं दुष्टा यदाश्रितभावुके प्रणमततरां तं श्रेयांसं शुभाशयभावतः ॥ २ ॥ कलिमलहृतौ शक्त्यापन्न ! भवाब्धिसुतारक ! ___ विमलमतिभिस्सुष्टज्ञात ! प्रभाकरभास्वर ! । समभिलषितश्रेष्टार्थानां प्रदानपरं वरं हृतरिपुदलं भक्त्याहं त्वां नमामि निरन्तरम् ॥३॥ ११ “रसयुगहयैन्सा नौ स्लौ गो यदा हरिणी तदा" इति लक्षणम् , यत्र पादे न-स-म-र-सगणास्ततो लघुगुरू च चेत्, एवं षट्चतुःसप्तमेषु विरामः सा हरिणीत्यर्थः । श्लोलेऽस्मिन् सप्तदशाक्षरपरिमितः पादोऽवसेयः॥ Page #17 -------------------------------------------------------------------------- ________________ [१२] श्रीमद्विजयलब्धिसूरीधरप्रणीता (१२) श्रीवासुपूज्यजिनचैत्यवन्दनम् ( वंशस्थ ) अनन्तविज्ञानविकाशनाद् विभुः कलाधिपाधिक्यमहोमहोर्मितः । व्यनाशयद् योऽधतमो जिनेश्वरोऽ नवद्यरूपं विमलं भजामि तम् ॥१॥ स वासुपूज्यो यशसा महोज्वलो भवार्णवान्मा प्रहतं कुकर्मणा । समागतं श्रीजिनपादपङ्कजं निरन्तरं रक्षतु लोकपावनः ॥२॥ स्मरादिशत्रुक्षयकारि यद्बलं - जगत्तृषाहारि च यद्वचोऽमृतम् । समग्रसंशीतिहरा च यस्य वि ज्जिनेश्वरं नौमि तमीड्यमीश्वरम् ॥३॥ • १२ “जतौ तु वंशस्थमुदीरितं जरौ” इति हि तत्स्वरूपम् । पत्र पादे ज-त-ज-रा गणा भवेयुः तद्वंशस्थं छन्द इति भावः। पादेऽत्र द्वादशाक्षराणि भवन्ति । Page #18 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विशतिः श्रीविमलनाथचैत्यवन्दनम् ( भुजङ्गप्रयातम् ) नयानेकवादप्रमाणप्रतिष्ठा सदा ज्ञानदात्री विधात्री चरित्रम् । यदीया सुवाणी कृपाणी पवित्रा __ कृताऽशेषकर्मवजस्य प्रणाशे ॥१ ॥ जिनेशो दिनेशो जगजीवनेता चिदानन्दरूपस्तमोनाशकारी । वरेण्यो वराहाङ्कितो देवदेवः सदाऽव्याद्विकाशी स शान्तस्वभावः ॥२॥ (युग्मम् ) सपादे शते योजनानां समन्तात् प्रभावात् प्रभोः सर्ववैरादयो नो । प्रभामंडलं भाति भामण्डलं यत् ततोऽहं नमामि भ्रमामि प्रभुं नो ॥३॥ १३ " भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः” इत्येवं तत्स्वरूपम् । यस्य यगणचतुष्टयमण्डिताः पादा भवेयुस्तद्भुजङ्ग प्रयातं छन्दः । द्वादशाक्षरविलसितः पादोऽत्रावसेयः ।। Page #19 -------------------------------------------------------------------------- ________________ [१४] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१४) श्रीअनन्तनाथचैत्यवन्दनम् ( शालिनी) प्राज्यं राज्यं हस्तियथैस्सनाथं . . त्यक्तं स्त्रैणं रूपलावण्यगेहम् । येनाप्ताथ ख्यातचारित्रलक्ष्मी . स्तं सेवन्तेऽनन्तनाथं हि धन्याः रागद्वेषौ मूलतो यस्य नष्टौ श्रेष्ठ ज्ञानं पूज्यते यश्च देवैः । वाण्या ईशो गीयतेऽमर्त्यनाथै ___ यानित्यं दुःखहर्ता स नाथः ॥२॥ दिव्यं देहं स्वेदमुक्तं सदैव दुग्धाकारे रक्तमांसे च यस्य । रागाभावोऽदृष्टनीहारमुक्ती.. सोऽयं देवः पातु नित्यं भवान्नः 1. '१४ "शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः” इति लक्षणम् । यत्र मगणतगणद्वयं गुरुद्वयं च चेत् चतुर्षु सप्तसु विरामः सा शालिनीत्यर्थः, श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः । Page #20 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः [ १५ ] (१५) श्रीधर्मनाथचैत्यवन्दनम् ( आख्यानकी") संवादिनी गीर्भुवनत्रयस्य गिरां चतुष्क्रोशगमा यदीया । अर्ध्या गुणा भानुसुतस्य तस्याऽभिनन्दये चारु चरित्रभावम् ॥१॥ चिन्तामणि धर्मजिनेश्वरं यो दधाति चित्ते स समीहितं हि । सम्प्राप्नुयाज्ज्ञानसमस्तवित्तं दरिद्रभावं सकलं पिनष्टि ॥२ ॥ लोकाब्धिपारप्रगतो महेशो ___जनं तथा पारयति प्रभु यः। श्री वीतरागः स उपासनीयः सदैव सध्यानविशिष्टचित्तः ॥३॥ १५ " आख्यातकी तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत्” इति लक्षणम् । यत्र प्रथमतृतीयपादयोः त-त-जगणा द्वौ च गुरू स्तः द्वितीयचतुर्थपादयोर्ज-त-जगणा द्वौ गुरू च सा आख्यातकीत्यर्थः, अपरनामाख्यानकी । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः । Page #21 -------------------------------------------------------------------------- ________________ [१६] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१६) श्रीशान्तिनाथचैत्यवन्दनम् ( इन्द्रवी ) श्रीशान्तिनाथो भविभिर्विचिन्त्यो गर्भेऽपि सोऽत्राकृत शान्तिभावम् । रोग प्रणाश्य स्वविशेषपुण्या दापनिजं नाम गुणाभिरामम् येन स्वचक्रित्वनिधी विहाय क्षणाद्धता संयमराज्यलक्ष्मीः । मोहं प्रचूर्यापि विशालशक्त्या कैवल्यलक्ष्मीरवतु प्रभुस्स: ॥२॥ लक्षाधिकद्वानवतिं सहस्रं मुक्त्वा गणं स्त्रैणमगाद्वनं यः । आत्मीयशुद्धिं परमामकार्षी देवाधिदेवः शिवसम रातु १६ “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणम् । यत्र तगणद्वयं जगणो गुरूद्वयं च स्यात् तत्र इन्द्रवज्रानाम इत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः । Page #22 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः ( १७ ) श्री कुन्थुनाथचैत्यवन्दनम् १७ (मजुभाषिणी ) जिनकुन्थुनाथ ! अतिविश्रुतो भवान् जनतापनोदनविधौ शशी यथा । रसखण्ड भूमिमपहाय संयमं परिगृह्य केवलधियं ललौ प्रभो ! मम जीवनेश ! नतिसञ्चयः पदोस्तव शुद्धयोर्भवतु पारमार्थिक ! | जगति त्वमेव शरणं भवे भवे चरण प्रदाय नय मोक्षसद्म माम् समकर्महारक ! दयामहोदधे ! मम चित्तवित्ततनवः प्रभोस्तव | स्मरणं निरन्तरमपि प्रभावक ! हृदयं च दर्शनमभीप्सतेऽक्षि वै [ १७ ] ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ १७ “सजसा जगौ भवति मञ्जुभाषिणी" इति लक्षणम् । यत्र स-ज-स- जगणा गुरुः सन्ति सा मञ्जुभाषिणीत्युच्यते । लोकेऽस्मिन् त्रयोदशाक्षरपरिमितः पादो ज्ञेयः ॥ २ Page #23 -------------------------------------------------------------------------- ________________ [ic ] ( १८ ) श्रीअरनाथचैत्यवन्दनम् ( मौक्तिकमाला) मन्मथहारी स गुणविहारी श्रीमद्विजयलब्धि सूरीश्वरप्रणीता पातु सदा मां शमरसगोभिः | चक्रिरमां स्वां तृणवदहासीद्यश्शुभचेता जिनवरनेता रक्षतु मोहान्मथितविमोहः पापविपाकादरयतिनाथः । कल्पनिधानः शशिसमशीतः शैत्यविधाता शिवसुखदाता त्वं भवपारं नयसि जनानां सञ्चयमिन्दीवरदलनेत्र ! | मौक्तिकमालां नुतिगणरम्यामर्पय एवं जिन ! तव कण्ठे ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ १८ " मौक्तिकमाला यदि भतनाद् गौ” इति लक्षणम् । यत्र त-नगणात् परौ गुरू स्तः सा मौक्तिकमालेत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः । Page #24 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः [१९] ( १९) श्रीमल्लिनाथचत्यवन्दनम् ( इन्द्रवंशी ) श्रीमल्लिनाथो गुणभृजनैनतो भव्याङ्गिभिस्त्वं संततं समीहितः । कुम्भोद्भवो नः शमजं सुखं सदा रातात्प्रधानं कलशाङ्कितप्रभुः ॥१॥ कर्मद्रुमोन्मूलनमत्तकुञ्जरो मोहेभकण्ठीरव आप्तवन्दितः ।। वर्षीयदानेन दरिद्रता नृणां येनापनीता जयतु प्रभुः प्रभुः ॥ २॥ कालादनन्तानहि विश्रुतं यत् तीर्थकरत्वं वनिताकुटुम्बके । तदेव लब्ध्वा शुभभाग्ययोगतः विचित्रमेतद् भवता व्यधायि वै ॥३॥ १९ "स्यादिन्द्रवंशा ततजैरसंयुतैः” इति लक्षणम् । यत्र तस-ज-रगणास्स्युः सा इन्द्रवंशा । श्लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ॥ Page #25 -------------------------------------------------------------------------- ________________ [२०] ( २० ) श्रीमुनिसुव्रतनाथचैत्यवन्दनम् ( स्त्रीँ ँ ) सुव्रतनामा मम हृदयेशः कामविनाशे महितमहेशः । आत्मविकाशप्रहततमिस्रो भावदिनेशो जयतु जिनेशः नैकविधानि प्रथिततपांसि श्रीमद्विजयलब्धिसूरीश्वर प्रणीता चेतसि धृत्वा हर हर कर्म । इत्युपदेशाद्धृतजनदोषो यच्छतु मुक्तिं शिवसुखकोषः केवल संविद्विकशितलोको निर्मलवाण्या हतजनशोकः । संसृतिसिन्धुप्रवहणतुल्यो ॥ १ ॥ रक्षतु नित्यं व्यपगतशल्यः ॥ २ ॥ ॥ ३ ॥ २० “पञ्चरसैः स्त्री भतनगगैः स्यात्” इति लक्षणम् । यत्र भ-त-नगणास्ततो गुरुद्रयं च चेत् एवं पञ्चषट्सु विरामश्च सा स्त्रीत्यर्थः । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ॥ Page #26 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः [२१] (२१) श्रीनमिनाथचैत्यवन्दनम् (कुसुमविचित्रा') भज भज देवं हनधविरामं वरमतिकान्तं चरणनिशान्तम् । न भजति लोको गमयति जन्म शरणममुं हा व्यपगतदोषम् गतभवशापं प्रशमरतिन्तं हृतमतिपापं जगति दुरापम् । नमिजिननाथं कविकृतगाथं नमति सुरम्यं भवति स धन्यः ॥२॥ हरिहरमान्यं विरतिवदान्यं भविकशरण्यं यशसि वरेण्यम् । गुणिजनगण्यं रुचिगणधिष्ण्यं ... भजति नितान्तं व्रजति स शान्तिम् ॥३॥ २१ "नयसहितौ न्यौ कुसुमविचित्रा" इति लक्षणम् । यत्र न-य-न-यगणा भवेयुः सा कुसुमविचित्रेत्यर्थः । श्लोकेऽस्मिन् द्वादशाक्षरप्रमाणं चरणं ज्ञेयम् ॥ Page #27 -------------------------------------------------------------------------- ________________ [२२] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(२२) श्रीनेमनाथचैत्यन्दनम् (मत्ती ). त्यक्त्वा राजीमतिमतिरूपां प्राज्यं राज्यं च मुनिपतिर्यः। भिक्षो वं धरति जिनोऽयं लोकान् पायात् त्रिभुवनदेवः ॥१॥ बाल्यब्रह्मव्रतविमलात्मा क्षान्त्यम्भोधेरमृतमरीचिः। . आत्मज्योतिर्विमलितलोको नित्यं नन्द्यादपगतशोकः . ॥२॥ शैवेयो यो निजतनुभासा जित्वाऽम्भोदं वचनसुधाभिः । वृष्ट्वा तापं जनिजमहार्षीत् भव्यानां नो भवतु पतिः सः ॥३॥ २२ "ज्ञेया मत्ता मभसगयुक्ता" इति लक्षणम् । यत्र म-भसगणास्ततो गुरु चेत् तदा मत्तेत्युच्यते । श्लोकेऽस्मिन् दशाक्षरप्रमाणं चरणं ज्ञेयम् ।। Page #28 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशति: ( २३ ) श्रीपार्श्वनाथचैत्यवन्दम् २३ ( चञ्चरीकावली ) गुणश्रेणिं शान्तं कामवल्लीकृपाणं बुडत्प्राणित्रातोत्तारणे नौसमानम् । अघौघं हन्तारं सेव्यमानं सुभव्यै नमामि श्रीपार्श्व देवदेवेशपूज्यम् प्रधानं देवेषु प्राज्ययोगद्धिंदीनं जगद्वादित्रातं चारुतत्त्वप्रकाशम् । नयन्तं नेतारं शान्तिपीयूष राशि कषायान्निर्मुक्तं संस्तवीमि स्मरामि निरीहं निर्द्वन्द्वं दुःखदावाग्निनीरं कृपापारावारं स्वर्णशैलेशधीरम् । विकाशे विद्यानां मूलरूपं जिनेशं सदा सेवे पार्श्व नीलजीमूतभासम् [ २३ ] 11 2 11 ॥ २ ॥ ॥३॥ २३ " यमौ रौ विख्याता चवरीकावलीगः” इति लक्षणम् । यत्र य-म-र-रगणास्तदनन्तरं गुरु च स्यात् सा चचरीकावलीत्युच्यते । लोकेऽस्मिन् त्रयोदशाक्षरपरिमितः पादो बोध्यः || Page #29 -------------------------------------------------------------------------- ________________ [[ ] श्रीमद्विजयलब्धिसूरीश्वर प्रणीता ( २४ ) श्रीमहावीर जिन चैत्यवन्दनम् ( उपेन्द्रवजी ) न वर्णनीयो गुरुभिः प्रभुर्य: मया कथं वर्णयितुं स शक्यः ? | तथापि वाचालतया स्तवीमि प्रभो ! गुणांस्ते शशितोऽतिगौरान् प्रभो ! वचः स्यात्पदलाञ्छितं मे विषं जहार प्रबलं मनोगम् । अनिष्टमेकान्तमयं दयालो ! तोपकारं नहि विस्मरामि प्रमाणवादः परमप्रतिष्ठो विवादवैवश्य विनाशकारी । तवास्त्यतो वीर ! विशालभावं नमामि सिंहाङ्कितपादपद्मे नयान् विभज्याद्भुतशास्त्र सिन्धौ विपक्षवादाः प्रभुणा गृहीताः । ॥ १ ॥ ॥ २ ॥ ॥३॥ २४ “उपेन्द्रवज्रा जतजास्ततो गौ” इति लक्षणम् । यत्र ज-त- जगणास्ततो द्वौ गुरू च स्याताम् सा उपेन्द्रवज्रोच्यते । लोकेऽस्मिन एकादशाक्षरपरिमितः पादो बोध्यः ॥ Page #30 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः उदन्वतेवाखिल निर्झरिण्यः महानतस्त्वं सकलार्थवित्सु अनर्घरत्नत्रितयं जगत्यां त्रिशल्यनाशे प्रथितं त्रिशूलम् । उपाधिहारि त्वयका व्यकाशि प्रकृष्टलब्धि प्रणमाम्यतस्त्वाम् ( २५ ) श्री सीमंधर जिन चैत्यवंदनम् ( वातोर्मी ५ ) २५ पञ्चत्रिंशद्गुणपूर्णां गिरन्ते मृद्वीं मृद्व सुरगेयां मनोज्ञाम् श्रृण्वन् श्रृण्वन् सुखपाथोधिमग्नो युष्मद्वयानं मम पापं प्रहर्तृ प्राकटयं ते गुणपुञ्जो बिभर्त्ति । भक्त्याsहं स्यां प्रभुसीमंधर ! द्राक् ॥ १ ॥ नाम्नाsह्लादोऽमरसौख्याद्विशेषो [ २५ ] नित्यं सेवे चरणाम्भोजयुग्मम् 11 8 11 11 4 11 ॥ २ ॥ २५ " वातोर्मी गदिताम्भौतगौगः " इति लक्षणम् | यत्र म-भ-तगणास्ततो गुरु द्वयं च चेत् सा वातोर्मीत्युच्यते । अस्मिन् श्लोके एकादशाक्षरपरिमितः पादो बोध्यः ॥ Page #31 -------------------------------------------------------------------------- ________________ [२६] श्रीमद्विजयलब्धिसूरीश्वरप्रणीताचारित्रं ते सविधेऽहं कदैत्य लप्स्ये स्वामिनिति वाञ्च्छा सदा मे । पूर्ति यायात् कृपया स्वच्छचेतः सैवं कुर्यास्सुरनाथाधिनाथ ! ॥३॥ (२६) श्रीसिद्धगिरिचैत्यवन्दनम् ("दोधक वृत्तम् ) कश्चनशैलशिखामुकुटं तं नाभितनूजमनुत्तमरूपम् । आदिजिनेशमहं सुरपूज्यं स्तौमि मुदा गुणरत्नवचोभिः ॥१॥ यत्र पदार्पणतश्शुभभावोऽनन्तगुणः समुदेति जनस्य । मुक्तिमनन्तजनाश्च यतोऽगुस्तं गिरिराजमहं प्रणमामि ॥२॥ तीर्थकरप्रतिमा गुणकान्ता यत्र निरीक्ष्य महागुणभाजः हर्षकराः प्रणता भविलोकास्तं गिरिराजमहं प्रणमामि ॥३॥ सायककोटिमितैर्मुनिवर्यैरादिगणी प्रविधाय च यत्र । मुक्तिमगादुपवासतपस्यां तं गिरिराजमहं प्रणमामि ॥४॥ २६ “ दोधकवृत्तमिदं भभभाद्गौ " इति लक्षणम् यत्र भ-भ-भगणास्ततो द्वौ गुरु च चेत् तद् दोधकवृत्तमुच्यते। अस्मिन् श्लोके एकादशाक्षरपरिमितियुक् पादो ज्ञेयः । Page #32 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः [२७] (२७) श्रीसिद्धचक्रचैत्यवन्दनम् ( मैत्तेभविक्रीडितम् ) सकलाभीष्टदमुत्तमं नवपदं सल्लब्धिदं राजता सुमनोवृक्ष इवास्य तीर्थपतयः सिद्धा मुनीशास्तथा । हितकद्वाचकसाधवश्च सुतपो रत्नत्रयं सुन्दरं नव शाखाश्च फलं प्रतीतमहिमाऽऽनन्दाब्धिनिःश्रेयसम् ॥१॥ जगती सारमयं महागुणमयं संविन्मयं भामयं सुमनोध्येयमयं दयारसमयं सिद्धान्तविद्यामयम्। भविनां कर्महरं मनोहरनिधिं श्रीपालपीडाहरं मनसा भक्तियुतः स्तवीमि सततं श्रीसिद्धचक्रं वरम् ॥ २ ॥ असुमत्कर्महरं सुदर्शनमिदं चक्रं वरं भासते गुणसंस्थानजुषां यदर्चनबलान्नित्यं गुणो वर्धते । अमृतस्थानपिपासुभव्यजनतानिर्बाधसत्स्यन्दनं जगतीव्यापकमेतदेव भजतां श्रीसिद्धचक्रं परं ॥३॥ २७ " सभरान् मौयलगास्त्रयोदशयतिमत्तेभविक्रीडितम्" इति लक्षणम् । यत्र स-भ-र-न-म-यगणास्ततो लघुगुरूचेत् तदा मत्ते भविक्री डितमित्युच्यते अस्य वृत्तस्य त्रयोदशभिः सप्तभिश्च वर्णैयतिर्भवति विंशत्यक्षरपरिमाणवत् चरणमिति विज्ञेयम् । Page #33 -------------------------------------------------------------------------- ________________ [ २८ ] श्रीमद्विजयलब्धिसूरीश्वर प्रणीता ( २८ ) श्री पर्युषण पर्व चैत्यवन्दनम् ( स्रग्विणी ) प्राणिनां वार्षिकं पर्व सन्तारकं वारकं कर्मणामापदां हारकम् । नाशकं दुर्गतेः संपदां कारकं सर्वपर्वोत्तमं संसृतेः पारकम् स्वर्गसंदायकं सद्गुणस्मारकं प्रेरकं ज्योतिषां दुर्हृदां दारकम् । रक्षकं मृत्युतो दुर्मतेर्भञ्जकं तीर्थपैः प्रोक्तमेतद्ध्रुवं सेव्यताम् ( युग्मम् ) ॥ २ ॥ यस्य सेवामृते नारकं चारकं संधृतं भूरिशो जन्तुना दृश्यते क्लेशहृच्छुद्धिकृद् भीतिहृन्मुक्तिकृत् भावुकं भावतस्तद्भजन्तां जनाः यत्र तीर्थंकराणां चरित्रं महद् गीयते श्रयते भाग्यवद्भिर्जनैः । पट्टपंक्तिर्मुनेशिक्षण वर्ण्यते ॥ १ ॥ भावुकं भावतः तद्भजन्तां जनाः 11 3 11 118 11 २८ " रैश्चतुर्भिर्युतास्रगविणी सम्मता” इति लक्षणम् । यत्र चत्वारो र गणास्स्युः सा स्रग्विणीत्युच्यते । अस्मिन् श्लोके द्वादशाक्षरपरिमाणचरणमवसेयम् । Page #34 -------------------------------------------------------------------------- ________________ श्री चैत्यवदनचतुर्विंशतिः [२९] (२९) श्रीज्ञानपञ्चमीचैत्यवन्दनम् (प्रमदानन) शुभचित्तदायकविश्वनायकवीरनाथविकासितं सदसत्पदार्थविवेचनाचणबुद्धिपर्वसमुज्वलम् । मतिमान्द्यपङ्कविशोधकं सुखकारकं त्वरितं जनाः सितकार्तिके शुभपञ्चमीदिवसे हृदा समुपास्यताम् ॥ १ ॥ अतिमोहगाढतमिस्रहारकभानुपश्चचिदर्चिता भुवनाऽखिलोच्चशुभालिसस्यसमुद्भवाम्बुदसन्निभा । सकलात्मसद्गुणवाटिकासुमराजिफुल्लमधूपमा सितपञ्चमीषु यथागमं भविनोऽनिशं समुपास्यताम् ॥२॥ गुणमञ्जरीवरदत्तसर्वरुजां विनाशनतोऽधिकं प्रथितं क्षितौ शुभपञ्चमीव्रतमेतकद् भविनां हितम् । गुणरूपधीसमुपासनात् समुपासिता निखिला जिनाः भविभिः समीहितसाधनं कलिबाधनं समुपास्यताम् ॥३॥ २९ " सजजाभरौ सलगाश्च चेदुदितं तदा प्रमदाननम् " इति लक्षणम् । यत्र स-ज-ज-भ-र-सगणास्ततो लघुगुरुद्वयं च चेत् तदा प्रमदाननमित्युच्यते । अस्मिन् श्लोके विंशत्यक्षरपरिमितः पादो बोध्यः .. .. . Page #35 -------------------------------------------------------------------------- ________________ सपना [३०] श्रीमद्विजयलन्धिसूरीश्वरप्रणीता(३०) श्रीमौनैकादशी चैत्यवन्दनम् ( मेघविस्फूर्जिता) सिते मार्गे मासे सुगुणकरमेकादशीपर्व रुच्यं श्रिया युक्तं शुद्धं प्रवरमुनिभिस्सेवितं सौम्यभावैः । हरेः प्रश्नात् सारं प्रकटितमिदं नेमिना तीर्थपेन धियो वृद्ध्यै नित्यं शिवसदनदं भावुका ! आचरन्तु ॥१।। जिनानामभ्रेषुक्षितिमितिककल्याणकं शर्मदायि तिथौ यस्यां जातं दुरिततिमिरश्रेणिहन्त्र्यां समन्तात् । पवित्रां तां हित्वा प्रवरमतिभिः पूज्यमाना सुरेन्द्र भवाहेर्भातीनां गरुडनिवहां काऽपरा सेवनीया ? ॥ २ ॥ तिथावस्यां मौनं समुपगतवच्छेष्ठिनः सुव्रतस्य गृहं दग्धं नो वै नगरदहने तत्परेणाऽग्निनाऽपि । मनोवाक्कायानां नियमनकरी स्तूयमाना जिनेशै स्सदा सेव्या भव्यैर्वितरतु शिवं भक्तितोऽनुष्ठिता मे ॥३॥ __३० “ रसत्वश्वैयौंन्सौररगुरुयुतौ मेघविस्फूर्जितास्यात् " इति लक्षणम् । यत्र-य-म-न-स-र-र-गणास्ततो गुरुश्व षट् षटू सप्तभिश्च वर्णविरामः स्यात् सा मेघविस्फूर्जिता । अस्मिनश्लोके एकोनविंशत्यक्षरपरिमितः पादो विज्ञेयः । Page #36 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदन चतुर्विंशति: ( ३१ ) श्री ऋषभानन जिनचैत्यवन्दनम् ( स्वागता छदैः ) [३१] लोकपूज्यमृषभानननाथं मन्मथाग्निशमने जलकल्पम् । आत्मशुद्धिकरमुत्तमविम्बं तोष्टवीमि विभुकीर्तिमनर्घम् ॥१॥ जन्ममृत्युहरणे धृतशक्तिं मुक्तये नरसुरैः कृतभक्तिम् । शाश्वतं सुगुणमौक्तिकशुक्तिं तोष्टवीमि विभुकीर्तिमनर्धम् ॥२॥ दीनहीन जनतावनदक्षं सर्वजीवहितताकृतशिक्षम् । कालनाशकरणे दृढशक्तिं तोष्टवीमि विभ्रुकीर्तिमनर्घम् ||३|| ( ३२ ) श्रीचन्द्रानन जिन चैत्यवन्दनम् ( विपरीता ख्यातकी छन्दः ) जिनेन्द्र चन्द्रानन नामकन्तम् पूतं पुनानं सकलां त्रिलोकीम् । विशालकान्ति विशदाशयं वै विद्यासमुद्रं प्रणमामि नित्यम् ॥ १ ॥ ३१ " स्वागतेतिरनभाद्गुरुयुग्मम् ” इति लक्षणम् । यत्र र-न- भगणास्ततो गुरु युग्मं चेत् तदा स्वागतेत्युच्यते । अस्मिन् श्लोके एकादशाक्षरपरिमितः पादो बोध्यः । ३२ " जतौ जगौ गोविषमे समे चेत् । तौ जगौ ग एषा विपरीत पूर्वा इति लक्षणम् । यत्र विषमे पादे ज-त- जगणा "" Page #37 -------------------------------------------------------------------------- ________________ [ ३२ ] श्रीमद्विजयलब्धिसूरीश्वर प्रणीता तमः परं भास्वररूपमूर्तिं विस्फूर्तिमन्तं जननं गुणानाम् । कलाकलापं भवतारणाय गृह्णन्तमेनं प्रणमामि नित्यम् ॥ २ ॥ जगत्रयीतारक देवदेवमात्माभिरामं कमलाक्षमीशम् । सुलब्धिदातारमनङ्गकेतुं विश्वाभिवन्द्यं प्रणमामि नित्यम् ॥ ३ ॥ ( ३३ ) श्रीवारिषेणजिनचैत्यवन्दनम् ( प्रमाणिका छन्दः ) जिनेश वारिषेणतो भवाब्धिपारगा जनाः । भवन्ति तेन भावुका भजन्तु तं निरन्तरम् अनन्तशक्तिशालिनं गुणालिरत्नमालिनम् । नमाम्यनादिकालिकं विशुद्धबुद्धिदायकम् विशिष्टदेवपूजितं सदेव शाश्वतं जिनम् । सहस्रभानुभासुरं दयाकरं स्तवीम्यहम् 11 2 11 ॥ २ ॥ ॥ ३ ॥ स्ततो गुरुद्वयं च चेत् समे पादे त-त- जगणास्ततो गुरू च चेत् सा विपरीताख्यातकी भवति । श्लोकेऽस्मिन् एकादशाक्षरपरिमितश्चरणमवसेयम् | ३३ " प्रमाणिका जरौ लगौ ” इति लक्षणम् । यत्र ज-रं गणौ ततः लघुगुरू चेत् तदा प्रमाणिकानाम | अस्मिन् लोके अष्टाक्षरपरिमितः पादो बोध्यः । Page #38 -------------------------------------------------------------------------- ________________ श्री चैत्यवंदनचतुर्विंशतिः [३३] अशेषजन्तुरक्षणे कृतादरो मुनीश्वरैः। जिनेशकर्मकार्यभूदिति श्रयाम्यहं मुदा ॥४॥ निमजतां भवाम्बुधौ जिनोन्तरीपवन्मतः। विपाकतः सुकर्मणां स्मराम्यहं हृदा ततः ॥५॥ (३४) श्रीवर्धमानजिनचैत्यवन्दनम् ( प्रहर्षिणी छन्दैः) तीर्थेशं रिपुविजयोन्नतं महान्तं विश्वेशं जनततिपालने समर्थम् । दुःखाब्धावुडुपनिभं प्रशान्तमूर्ति नित्यस्थं प्रणमत वर्धमानबिम्बम् ॥१॥ ऊर्ध्वस्थं नरभुवनेऽपि राजमानं पाताले सुरनिकरैः सदाच॑मानम् । ३४ " म्नौ नौ गस्त्रि दशयतिः प्रहर्षिणीऽयम्" इति लक्षणम् । यत्र म-न-ज-रगणास्ततो गुरुश्चेत् विभिर्दशभिश्चयतिः स्यात् तहि प्रहर्षिणीत्युच्यते । श्लोकेऽस्मिन् त्रयोदशाक्षरपरिमितभारणमवसेयम् । लक्षणानि मयाऽलेखि छन्दसां ज्ञानहेतवे । सूरीशैः कृतकाव्यानां बालविक्रमभिक्षुणा ॥ Page #39 -------------------------------------------------------------------------- ________________ [ ३४ ] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता ॥२॥ मोहद्यं वरसुखदं विकासजुष्टं नित्यस्थं प्रणमत वर्धमानबिम्बम् भावारिप्रमथनविक्रमं जिनेन्द्र दातारं प्रणतजनस्य सद्गुणानाम् । त्रातारं भवभयभीतभावुकानां नित्यस्थं प्रणमत वर्धमानबिम्बम् ॥३॥ इति श्रीमद्विजयलब्धिसूरीश्वरविरचिता चैत्यवन्दनचतुर्विंशतिः ---: समाप्ता : APPAYPNOR Me Page #40 -------------------------------------------------------------------------- ________________ / חכחכחכחב תכחכחכחכתכתב LCUCULUE UCUCUCUCUZ LCULUCUC UCUD UCULLUCLCULUS הכתבהכתבה תכתבתכתבתכתב श्री लब्धिसूरीश्वर जैन ग्रन्थमाला / 0-8-0 0-12 १जैनव्रतविधिसंग्रह 2 हीरप्रश्नोत्तराणि 3 श्रीपालचरित्रम् 4 तत्वन्यायविभाकरः 5 पंचसूत्रम् 6 हरिश्चन्द्रकथानकम् 7 वैराग्यरसमंजरी 8 चैत्यवंदनचतुर्विंशतिः 9 कविकुलकिरीट 10 मूर्तिमंडन 11 आरंभसिद्धि 卐 UCULUI:UPU. EUCULUCULUI תבחככתכחב תבחבובתבחבת