SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [१२] श्रीमद्विजयलब्धिसूरीधरप्रणीता (१२) श्रीवासुपूज्यजिनचैत्यवन्दनम् ( वंशस्थ ) अनन्तविज्ञानविकाशनाद् विभुः कलाधिपाधिक्यमहोमहोर्मितः । व्यनाशयद् योऽधतमो जिनेश्वरोऽ नवद्यरूपं विमलं भजामि तम् ॥१॥ स वासुपूज्यो यशसा महोज्वलो भवार्णवान्मा प्रहतं कुकर्मणा । समागतं श्रीजिनपादपङ्कजं निरन्तरं रक्षतु लोकपावनः ॥२॥ स्मरादिशत्रुक्षयकारि यद्बलं - जगत्तृषाहारि च यद्वचोऽमृतम् । समग्रसंशीतिहरा च यस्य वि ज्जिनेश्वरं नौमि तमीड्यमीश्वरम् ॥३॥ • १२ “जतौ तु वंशस्थमुदीरितं जरौ” इति हि तत्स्वरूपम् । पत्र पादे ज-त-ज-रा गणा भवेयुः तद्वंशस्थं छन्द इति भावः। पादेऽत्र द्वादशाक्षराणि भवन्ति ।
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy