SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीः चैत्यवंदनचतुर्विंशतिः ( ९ ) श्रीसुविधिनाथचैत्यवन्दनम् ( उपजाति: ' ) नताखिलाखण्डलमौलिरत्न विश्वस्त मोहारिबल ! प्रकामं प्रभाच्छटाद्योतकपादपद्म ! | लोके जय त्वं सुविधे ! जिनेन्द्र ! ॥ १ ॥ श्रुतेर्गुणानां श्रवणे पवित्रे त्वद्दर्शनाक्षेत्रमवाप्तशुद्धि त्वन्नामजापाद्धृदयं विशुद्धम् । त्रिलाभदं त्वां न कथं भजेयम् ? ॥ २ ॥ अनन्तकारुण्यविशिष्टसत्त्वात् [s] सत्वानशेषान् शिवपूर्निनीषो ! | निकाच्य तीर्थङ्करनामभावं जगज्जनानां शिवदाय्यभूत्वम् ॥ ३ ॥ ९ " अनन्तरोदीरित लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणम् । यस्या पादेषु उपेन्द्रवज्रायाः इन्द्रवज्रायाश्चलक्षणं भवेत् सोपाजातिरित्यर्थः । इन्द्रवज्रोपेन्द्रवज्रयो लक्षणमये द्रष्टव्यम् ॥
SR No.007264
Book TitleChaityavandan Chaturvinshati
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy